लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अंशकालिकविकासकार्यस्य उद्घाटनेन स्वतन्त्रकार्यस्य मार्गः उद्घाटितः भवति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रङ्गिणी चीन" डाली राष्ट्रियचलच्चित्रसप्ताहः जीवनस्य सर्वेषां वर्गानां जनान् आमन्त्रयिष्यति, यत्र विशेषज्ञाः विद्वांसः च, चलच्चित्रसृजनदलानि, प्रेक्षकाः च सन्ति, येन ते संयुक्तरूपेण लघुवीडियोप्रतियोगिता, उद्घाटनसमारोहाः, दानप्रदर्शनानि, कार्निवलाः च इत्यादीनां क्रियाकलापानाम् आयोजकत्वं भविष्यति। एतेषु कार्येषु तकनीकीसमर्थनस्य अभिनवसमाधानस्य च आवश्यकता भवति, येन अंशकालिकविकासकानाम् कृते विस्तृतं मञ्चं प्राप्यते । ते आयोजनस्य आधिकारिकजालस्थलनिर्माणे, मोबाईल-अनुप्रयोगविकासे, अन्तरक्रियाशील-अनुभव-नवीनीकरणे इत्यादिषु भागं ग्रहीतुं शक्नुवन्ति, प्रेक्षकाणां सहभागितायाः भावः, आयोजनस्य अन्तरक्रियाशीलतां च वर्धयितुं तकनीकीसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति

तस्मिन् एव काले "चलच्चित्रस्य, दूरदर्शनस्य, उद्योगस्य च" एकीकृतविकासः चलच्चित्रसप्ताहस्य मूलसामग्रीषु अन्यतमः अस्ति । यथा, चलचित्र-दूरदर्शनयात्रामार्गाणां कृते अनुप्रयोगं विकसयन्तु अथवा नियमितरूपेण चलचित्रदर्शनविनिमयक्रियाकलापानाम् आयोजनार्थं मञ्चस्य निर्माणे भागं गृह्णन्तु एतानि क्रियाकलापाः न केवलं अंशकालिकविकासकानाम् कृते व्यावहारिकं अनुभवं प्रदास्यन्ति, अपितु तेषां चलच्चित्रस्य सृजनात्मकदलेन प्रेक्षकैः च सह अन्तरक्रियां कर्तुं, स्वस्य तान्त्रिकदृष्टिकोणान् रचनात्मककथान् च साझां कर्तुं, स्वस्य करियरविकासस्य स्थानं अधिकं विस्तृतं कर्तुं च अनुमतिं ददति

यथा यथा डाली राष्ट्रियचलच्चित्रसप्ताहः निरन्तरं भवति तथा तथा अंशकालिकविकासकानाम् अधिकसांस्कृतिकसंसाधनानाम् अभिगमनस्य अवसरः भवति, विभिन्नसांस्कृतिकपृष्ठभूमिषु चलच्चित्रदूरदर्शननिर्माणविधिः ज्ञातुं, स्वकार्येषु समृद्धतरप्रेरणायाः प्रविष्टिः च भवति, येन तेषां विकासस्य अधिकतया अवगन्तुं तथा च सेवां कर्तुं साहाय्यं भविष्यति चलचित्र-दूरदर्शन-उद्योगः ।

2024-09-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता