한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यं" प्रोग्रामरः अथवा सॉफ्टवेयरविकासकाः सन्ति ये अल्पकालिकं वा लचीलं वा कार्यस्य अवसरं अन्विषन्ति । ते विभिन्नमार्गेण अंशकालिकपरियोजनानि अन्वेष्टुं शक्नुवन्ति, यथा ऑनलाइनमञ्चाः, व्यावसायिकसमुदायाः, विकासकमञ्चाः च, एतेषां मञ्चानां उपयोगेन स्वकौशलं सेवां च प्रकाशयितुं तदनुरूपं आयं प्राप्तुं शक्नुवन्ति अस्य अर्थः अस्ति यत् विकासकाः स्वक्षमतानां रुचिनां च आधारेण भिन्नानि परियोजनानि चयनं कर्तुं शक्नुवन्ति, तथा च कार्यस्य जीवनस्य च सन्तुलनार्थं लचीलकार्यकार्यक्रमस्य आनन्दं लब्धुं शक्नुवन्ति ।
परन्तु अंशकालिकविकासस्य मार्गः सुलभः नास्ति । यथा कस्यापि व्यवसायस्य विषये, विकासकाः कार्यस्थले विग्रहः अथवा अन्यायपूर्णव्यवहारः इत्यादीनां आव्हानानां सामना कर्तुं शक्नुवन्ति । प्रकरणस्य महिलाचालकस्य आकस्मिकः विग्रहः अभवत् यत् उभयपक्षस्य भावनां व्यापकं कृत्वा अन्ते हिंसायाः कारणं जातम् । घटनायाः समये लिन् महोदयः शान्तः अभवत्, प्रतियुद्धं न कृतवान्, स्वस्य अधिकारस्य रक्षणस्य, कानूनस्य सम्मानस्य च सम्यक् मनोवृत्तिं प्रदर्शयन्
तथैव अंशकालिकविकासकानाम् अपि निम्नलिखितकौशलस्य आवश्यकता वर्तते: प्रोग्रामिंगभाषासु, रूपरेखासु च प्रवीणता, तथा च विविधसॉफ्टवेयरविकाससमस्यानां शीघ्रं अवगमनस्य समाधानस्य च क्षमता, उत्तमसञ्चारकौशलं, स्वविचारानाम् आवश्यकतानां च स्पष्टतया अभिव्यक्तिं कर्तुं समर्थः, तथा च ग्राहकैः सह संवादं कर्तुं वार्तालापं च कर्तुं क्षमता, स्वतन्त्रतया समस्यानां विश्लेषणं कर्तुं तथा परियोजनायाः आवश्यकतानुसारं समाधानं निर्मातुं समर्थः भवितुम्;
"अंशकालिकविकासकार्यम्" अवसरैः, आव्हानैः च परिपूर्णं क्षेत्रम् अस्ति यत् एतत् विकासकानां अनुभवं संचयितुं, कौशलं सुधारयितुम्, लचीलानि कार्यपद्धतीनि च प्राप्तुं साहाय्यं कर्तुं शक्नोति । विधिविशेषज्ञाः दर्शितवन्तः यत् महिलाचालकानाम् आपराधिकदायित्वस्य विषये द्वयोः दृष्टिकोणयोः विचारः करणीयः - इच्छया चोटः, उत्तेजनः च। प्रकरणे महिलाचालकस्य विषये तु न्यायः वास्तविकस्थित्याधारितं निश्चयं करिष्यति।
पुनः पूरयतु : १.
अंशकालिकविकासकार्यं न केवलं तकनीकीक्षमतायाः प्रतिबिम्बं भवति, अपितु व्यावसायिकतायाः, उत्तमसञ्चारकौशलस्य च आवश्यकता भवति । तत्सह, भवद्भिः सर्वदा शिक्षणस्य मनोवृत्तिः अपि निर्वाहयितुम् अपि च सॉफ्टवेयर-प्रौद्योगिक्याः परिवर्तनशील-विकास-प्रवृत्तिषु अनुकूलतां प्राप्तुं आवश्यकम् ।