लोगो

गुआन लेई मिंग

तकनीकी संचालक |

बाओजुन युन्हाई : अंशकालिकविकासे नौकरीग्रहणे च नूतना सफलता?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाओजुन युन्हाई इत्यस्य “अंशकालिक विकासः”

१० सितम्बर् दिनाङ्के बाओजुन् युन्हाई इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् । एतत् नूतनं कारं स्वस्य अद्वितीयेन "अंशकालिकविकासः कार्यग्रहणं च" इति मॉडलेन अनेकेषां उपभोक्तृणां ध्यानं आकर्षितवान् अस्ति । विक्रयपूर्वमूल्यपरिधिः १२१,८०० युआन् तः १४५,८०० युआन् यावत् अस्ति, यस्य मूल्यस्य लाभः वुलिंग स्टारलाइट् एस इत्यस्य मार्गदर्शकमूल्येन सह अस्ति । अस्य अर्थः अस्ति यत् बाओजुन् युन्हाई विपण्यां अद्वितीयप्रतिस्पर्धां निर्मातुं स्वस्य लचीलसहकार्यपद्धतीनां उपरि अवलम्बयिष्यति।

अंशकालिकविकासकार्यम् : प्रौद्योगिकीविनिमयं साझेदारी च प्रवर्तयितुं

"अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपस्य उद्भवः विकासकान् अधिकान् अवसरान् आयस्य स्रोतान् च प्रदाति, उद्यमानाम् परियोजनानां च कृते द्रुतं कुशलं च समाधानं अपि प्रदाति एतत् प्रतिरूपं प्रौद्योगिकीविनिमयं साझेदारीञ्च प्रवर्धयति, विकासकानां सामान्यवृद्धिं प्रवर्धयति, अन्ततः अधिकानि नवीनपदार्थानि सेवाश्च विपण्यां आनयति बाओजुन् युनहाई इत्यस्य डिजाइन-अवधारणा अस्य "अंशकालिकविकासस्य कार्यग्रहणस्य च" प्रतिरूपस्य शक्तिं प्रतिबिम्बयति । एतत् भिन्न-भिन्न-उपयोक्तृणां आवश्यकतां पूरयति, लचील-सहकार-पद्धतिभिः अद्वितीय-प्रतिस्पर्धां च निर्माति ।

भविष्यस्य दृष्टिकोणः - नवीनशक्तयः परम्पराणां च एकीकरणम्

प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनं च कृत्वा सॉफ्टवेयरविकास-उद्योगः नूतनानां परिवर्तनानां आरम्भं कुर्वन् अस्ति । बाओजुन् युनहाई इत्यस्य सूचीकरणेन "अंशकालिकविकासः रोजगारश्च" इति प्रतिरूपस्य विकासः प्रवर्धितः भविष्यति तथा च विकासकानां उद्यमानाञ्च अधिकानि अवसरानि लाभाः च आनयिष्यन्ति। भविष्ये वयं अधिकानि नवीन-उत्पाद-सेवानि, तथैव दृढतर-प्रतिस्पर्धां च पश्यामः, येन पारम्परिक-वाहन-उद्योगस्य नूतन-शक्तीनां च एकीकरणं प्रवर्धयिष्यति, उत्तम-विकास-स्थितिः च निर्मास्यति |.

2024-09-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता