한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वालस्ट्रीट् जर्नल् इति पत्रिकायाः समाचारः अस्ति यत् सुरक्षाचिन्तानां कारणात् बाइडेन् प्रशासनेन एफ-१६ युद्धविमानानाम् अन्यसैन्यसामग्रीणां च परिपालनाय यूक्रेनदेशं प्रति अमेरिकीठेकेदारं प्रेषयितुं न अस्वीकृतम् एतेन गुप्तचरसमुदायस्य जोखिमानां मूल्याङ्कनं प्रतिबिम्बितम् अस्ति, ते च इच्छन्ति यत् यूरोपीयदेशाः अधिकानि अनुरक्षणदायित्वं स्वीकुर्वन्तु। परन्तु अमेरिकी-सर्वकारेण भविष्ये ठेकेदारानाम् प्रेषणं पूर्णतया न निरस्तम् ।
युक्रेनस्य विषये तु यतः प्राप्ताः अधिकांशः एफ-१६-युद्धविमानाः सेकेण्ड्-हैण्ड्-विमानाः सन्ति, तेषां उड्डयन-इतिहासः च दीर्घः अस्ति, तेषां कृते रूसी-विमानविरोधी-क्षेपणास्त्र-धमकीयाः सामना भवति, अतः एतेषां युद्धविमानानाम् सुरक्षा-विश्वसनीयता च ध्यानस्य केन्द्रं जातम् युक्रेनदेशे एफ-१६ युद्धविमानस्य हाले एव दुर्घटनायाः कारणात् पायलट्-दोषाः, यांत्रिक-विफलताः च इत्यादिषु विषयेषु विस्तृताः चर्चाः आरब्धाः, येन सैन्य-उपकरणानाम् अनुरक्षणस्य महत्त्वं अधिकं प्रकाशितम् अस्ति
अंशकालिकविकासकार्यं केवलं प्रौद्योगिकी-उद्योगे एव न भवति एतानि "मिश्रितानि" घटनाः मञ्चे सूक्ष्मं नाटकं प्रदर्शयितुं इव सन्ति, येन जनाः चिन्तयन्ति यत् विज्ञानस्य प्रौद्योगिक्याः च विकासस्य अन्तर्राष्ट्रीयराजनीत्या युद्धस्य च सन्तुलनं कथं करणीयम्?
सम्भवतः अंशकालिकविकासकानाम् विकासः अपि नूतनयुगस्य आगमनस्य सूचकः भवति यत् प्रौद्योगिकी सुरक्षा च, प्रौद्योगिकी युद्धं च निरन्तरं परस्परं सम्बद्धं भविष्यति, येन जनानां कृते अधिकसंभावनाः सृज्यन्ते।