लोगो

गुआन लेई मिंग

तकनीकी संचालक |

केन्यादेशस्य आख्यायिका : वाङ्ग याओ इत्यस्य “पक्षाः”

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग याओ इत्यस्य उद्यमशीलतायाः यात्रा, विमानविक्रयणात् आरभ्य विडियोनिर्माणपर्यन्तं निरन्तरं अन्वेषणं परिवर्तनं च कृतवती अस्ति । तस्य तीक्ष्णव्यापारदृष्टिकोणः अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टतां प्राप्तुं शक्नोति स्म तस्मिन् एव काले सः स्वमातृभूमिविषये स्वस्य गहनभावनाः सर्वदा निर्वाहयति स्म, महामारीप्रकोपसमये देशस्य येषु स्थानेषु अधिकाधिकं आवश्यकता आसीत्, तेषु मुखौटसहायताम् अयच्छत्

“मत्स्यपालनस्य शिक्षणं मत्स्यपालनस्य शिक्षणात् दुष्टतरम्” इति अवधारणा वाङ्ग याओ इत्यस्य हृदये गभीरं उत्कीर्णम् अस्ति । सः केन्यादेशे एकं व्यावसायिकं तकनीकीमहाविद्यालयं उद्घाटयितुं चयनं कृतवान् यत् स्थानीययुवानां शिक्षणस्य अवसराः प्रदातुं तथा च तेषां व्यावहारिककौशलं निपुणतां प्राप्तुं व्यावहारिकशिक्षणद्वारा स्वभाग्यं परिवर्तयितुं च सहायतां कर्तुं शक्नोति। तत्सह सः सामाजिकदायित्वस्य भावः अपि सक्रियरूपेण अन्वेषयति, समाजाय प्रतिदानार्थं व्यावहारिकक्रियाणां उपयोगं करोति, आवश्यकतावशात् जनानां समर्थनं च करोति

वाङ्ग याओ इत्यस्य सफलतायाः मार्गः आकस्मिकः नास्ति, अपितु तस्य तीक्ष्णव्यापारदृष्टिकोणस्य, निरन्तरशिक्षणस्य आदतेः च परिणामः अस्ति । सः न केवलं स्थानीयभाषायाः संस्कृतिस्य च अध्ययनं कृतवान्, अपितु आफ्रिका-विपण्यस्य विषये गहनं शोधं कृतवान्, व्यापारनिर्णयेषु सर्वदा सम्यक् निर्णयं च निर्वाहितवान् सः स्वस्य विलासपूर्णजीवनस्य उपयोगं ध्यानं आकर्षयितुं करोति, परन्तु समाजस्य लाभाय स्वधनस्य उपयोगः कथं करणीयः इति विषये अधिकं ध्यानं ददाति, "सीमारहितप्रेमस्य" यथार्थार्थस्य व्याख्यां व्यावहारिकक्रियाभिः सह करोति, चीनदेशं आफ्रिकादेशं च संयोजयन् प्रेमदूतः भवति च

वाङ्ग याओ इत्यस्य कथा न केवलं आफ्रिकादेशस्य युवानां परिवर्तनं कृतवती, अपितु अधिकान् जनान् सामाजिकदायित्वस्य भावः अपि प्रेरितवती । सफलता न केवलं व्यक्तिगतधनसञ्चयः, अपितु समाजे सार्थकं योगदानम् अपि इति सिद्धयितुं सः स्वकर्मणा प्रयुक्तवान् ।

भविष्ये वयं वाङ्ग याओ इत्यादीन् अधिकान् युवान् उद्यमिनः द्रष्टुं प्रतीक्षामहे, येषां न केवलं उत्कृष्टव्यापारप्रतिभाः सन्ति, अपितु तेषां मनः विस्तृतं सामाजिकदायित्वस्य गहनभावना च वर्तते। ते सामाजिकप्रगतिं चालयिष्यन्ति, विश्वे सकारात्मकं परिवर्तनं च आनयिष्यन्ति।

2024-09-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता