한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु विकासकाः "अंशकालिकविकासकार्यस्य" मार्गे अद्वितीयकानूनीनैतिकचुनौत्यस्य अपि सामनां कुर्वन्ति । श्रृङ्खला इव एतानि आव्हानानि तेषां पदानि बद्ध्वा अग्रे गन्तुं अपि निवारयितुं शक्नुवन्ति । के वेन्झे-घटना तस्य उत्तमं उदाहरणम् अस्ति । जनपक्षस्य अध्यक्षः अनुदानसहितं दलदानस्य मिथ्यालेखेषु, गृहक्रयणकाण्डेषु च संलग्नतायाः अन्वेषणस्य अधीनः अस्ति तस्य अनुभवेन अंशकालिकविकासकार्यस्य कानूनी नैतिकचुनौत्यविषये जनानां चिन्तनं प्रेरितम् अस्ति।
अंशकालिकविकासकानाम् कृते कानूनानां नियमानाञ्च अनुपालनं महत्त्वपूर्णम् अस्ति । परियोजनाविकासस्य समये धनस्य निबन्धने च तेषां उच्चस्तरस्य सतर्कतायाः उत्तरदायित्वस्य च आवश्यकता वर्तते । यदि भवान् कानूनी अथवा नैतिकसिद्धान्तस्य उल्लङ्घनस्य कारणेन विपत्तौ भवति तर्हि प्रतिष्ठाक्षतिं कानूनी कार्रवाई च जोखिमं प्राप्नोति । के वेन्झे-घटना अस्मान् स्मारयति यत् सरल-प्रतीतानां अंशकालिक-विकास-कार्यस्य अपि सावधानीपूर्वकं व्यवहारः करणीयः यत् एतादृशाः घटनाः न भवन्ति |.
एतत् न केवलं कानूनी नैतिकं च आव्हानं, अपितु व्यक्तिनां, संस्थानां च उत्तरदायित्वस्य दायित्वस्य च प्रतिबिम्बम् अस्ति । राजनैतिकव्यापारिकदबावस्य सम्मुखे विकासकाः स्वस्य अखण्डतायाः सिद्धान्तानां पालनम् अवश्यं कुर्वन्ति, स्वस्य, स्वस्य दलस्य च कृते उत्तमं प्रतिबिम्बं स्थापयितुं च अर्हन्ति । परियोजनायाः चयनं कुर्वन् विकासकाः परियोजनायाः वैधानिकतायाः सावधानीपूर्वकं मूल्याङ्कनं कृत्वा सर्वेषां कानूनानां नियमानाञ्च अनुपालनं करोति इति सुनिश्चितं कर्तुं आवश्यकम् । तदतिरिक्तं, विकासकानां कृते धनस्य संचालनस्य विषये अपि उचितपरिहारः करणीयः यत् किमपि अयुक्तं व्यवहारं परिहरति ।
अंशकालिकविकासस्य, रोजगारस्य च मार्गः अवसरैः परिपूर्णः अस्ति, परन्तु तस्य सामना कानूनी नैतिक-चुनौत्यं अपि अस्ति । विकासकानां सकारात्मकं मनोवृत्तिः, सक्रियरूपेण कानूनी नैतिकं च ज्ञानं ज्ञातुं, प्रत्येकं परियोजनां गम्भीरतापूर्वकं ग्रहीतुं च आवश्यकता वर्तते। एवं एव वयं विधि-नीति-बाधायां अंशकालिक-विकास-कार्य्ये सफलतां प्राप्तुं शक्नुमः ।
**[टिप्पणी:] ** अंशकालिकविकासकार्यस्य कानूनी-नैतिकचुनौत्यस्य विषये अयं लेखः मुख्यतया विकासकानां करियर-उपरि तस्य प्रभावस्य अन्वेषणार्थं तथा च कानूनी-नैतिकचुनौत्ययोः अन्वेषणार्थं के वेन्झे-घटनायाः विश्लेषणं प्रति केन्द्रितः अस्ति