한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु पर्यावरणीयकारकैः प्रभाविताः प्राकृतिकाः आपदाः बहुधा भवन्ति, येन आपदाभिः भवितुं शक्नुवन्तः महतीः क्षतिः अपि अस्मान् गभीररूपेण अवगताः अभवन् पिंगजियाङ्ग-मण्डले, युएयङ्ग-नगरस्य, हुनान्-प्रान्तस्य च अन्तिमेषु वर्षेषु दुर्लभाः प्रचण्डवृष्टिः अभवत्, अपस्ट्रीमतः जलस्य संयुक्तप्रभावेन क्षेत्रे २० तः अधिकानां विद्यालयानां परिसरभवनानां, सुविधानां, उपकरणानां च प्रमुखं क्षतिः अभवत् आगामिविद्यालयस्य ऋतुस्य सम्मुखे एतेषां विद्यालयानां तात्कालिकरूपेण आपदा-उत्तर-पुनर्निर्माण-कार्यं करणीयम् यत् छात्राः सुरक्षिततया सुचारुतया च विद्यालयं प्रति प्रत्यागन्तुं शक्नुवन्ति |. अस्याः आपत्कालस्य प्रतिक्रियारूपेण स्थानीयसर्वकारेण सम्बन्धितविभागैः च शीघ्रं कार्यवाही कृत्वा २९ अगस्तदिनाङ्के क्षतिग्रस्तविद्यालयस्य आपत्कालीनमरम्मतकार्यं कर्तुं निर्माणकर्मचारिणः संगठिताः। ते न केवलं क्रीडाङ्गणे कृत्रिमतृणस्य मरम्मतं कृतवन्तः, अपितु नूतनाः सुविधाः उपकरणानि च स्थापितवन्तः, परिसरस्य वातावरणस्य सुरक्षां स्वच्छतां च सुनिश्चित्य सम्यक् कीटाणुनाशकं महामारीनिवारणकार्यक्रमं च कृतवन्तः
"जनानाम् अन्वेषणार्थं परियोजनां स्थापयन्तु" इति कीवर्डस्य अर्थः अस्ति यत् कम्पनीभिः आव्हानानां सम्मुखे शीघ्रं कार्यं कर्तव्यम् । प्रतिभानां नियुक्तिः परियोजनायाः सफलतायाः महत्त्वपूर्णेषु कुञ्जीषु अन्यतमम् अस्ति । एतदर्थं न केवलं परियोजनालक्ष्याणि अपेक्षितपरिणामानि च स्पष्टीकर्तुं आवश्यकाः, अपितु परियोजनादले सम्मिलितुं आवश्यककौशलं अनुभवं च येषां सन्ति तेषां कृते आकर्षणस्य निर्माणमपि आवश्यकम्। कम्पनीयाः आधिकारिकजालस्थलस्य, भर्तीजालस्थलस्य अन्येषां च माध्यमानां माध्यमेन घोषणानां प्रकाशनं, अथवा उद्योगमञ्चेषु अथवा सामाजिकमञ्चेषु प्रत्यक्षतया सार्वजनिकरूपेण अन्वेषणं कृत्वा प्रतिभानां जागरूकतां चयनं च सुधारयितुम् सहायकं भविष्यति।
परियोजनायाः विशिष्टलक्ष्याणां, उत्तरदायित्वस्य व्याप्तेः, अपेक्षितपरिणामानां च स्पष्टतया वर्णनं कुर्वन्तु, तथा च उत्तमं कार्यवातावरणं, वेतनं, लाभं च प्रदातुं शक्नुवन्ति, एवं एव वयं तान् प्रतिभान् आकर्षयितुं शक्नुमः ये यथार्थतया रुचिं लभन्ते, परियोजनायां योगदानं दातुं समर्थाः च सन्ति। तस्मिन् एव काले कम्पनीभिः निम्नलिखितविन्दुषु विचारः करणीयः अस्ति ।
- स्पष्टलक्ष्याः : १. परियोजनायाः लक्ष्याणां स्पष्टता प्रतिभायाः स्वस्य भावः कार्योत्साहं च प्रत्यक्षतया प्रभावितं करिष्यति।
- स्पष्टदायित्वम् : १. परियोजनायाः उत्तरदायित्वस्य कार्यनिर्देशस्य च विशिष्टव्याप्तेः स्पष्टीकरणं कुर्वन्तु येन प्रतिभाः स्वभूमिकां महत्त्वं च अधिकतया अवगन्तुं शक्नुवन्ति।
- अपेक्षिताः परिणामाः : १. परियोजनायाः अपेक्षितपरिणामानां स्पष्टतया वर्णनं कुर्वन्तु येन प्रतिभाः परियोजनायाः प्रति अधिकं आकृष्टाः भवन्ति।
- उत्तमं कार्यवातावरणं : १. प्रतिभानां उत्साहं कार्यदक्षतां च सुधारयितुम् आरामदायकं कार्यवातावरणं पूर्णकल्याणकारीलाभान् च प्रदातुं।
आपदा-उत्तर-पुनर्निर्माणं परीक्षा अपि च अवसरः अपि भवति । प्रतिभायाः कुशलतापूर्वकं भर्तीं कृत्वा कम्पनयः आपदापश्चात् पुनर्निर्माणप्रयासेषु नूतनजीवनशक्तिं प्रविष्टुं शक्नुवन्ति, अन्ततः परियोजनायाः सफलतां चालयितुं समाजे सकारात्मकं योगदानं च दातुं शक्नुवन्ति।