한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषां सफलतायाः पृष्ठे असंख्यदिनरात्रौ प्रशिक्षणं, असंख्य अविरामप्रयत्नाः च सन्ति । ते प्रशिक्षणे प्रौद्योगिक्याः सीमां अन्वेषयन्ति, क्रीडासु च स्वस्य इच्छां निखारन्ति। ते न केवलं स्वस्य तान्त्रिकपराक्रमं दर्शितवन्तः, अपितु महत्त्वपूर्णं तु टेनिस्-क्रीडायां स्वस्य अनुरागं समर्पणं च दर्शितवन्तः । झेङ्ग किन्वेन् इत्यस्य दृष्टौ प्रत्येकं क्रीडा "प्रतिशोधः" इव भवति, प्रत्येकं विजयस्य अर्थः आत्म-भङ्गः भवति, प्रत्येकं असफलता अपि नूतनस्य शिक्षणस्य अवसरस्य प्रतिनिधित्वं करोति
वाङ्ग याफनस्य क्रीडा तस्य प्रतिद्वन्द्वीनां कृते स्वस्य च आव्हानैः परिपूर्णा अस्ति । सा अपूर्वं दबावं अनुभवति स्म, मानसिकरूपेण दृढविरोधिनां सामना कर्तुं सज्जा आसीत्, क्रीडायां "लचीलतां" "धैर्यं" च दर्शितवती । प्रत्येकस्य सेट् इत्यस्य अन्तिमे क्षणे सा शान्तिं, संयमं च दर्शितवती, अन्ते च प्रतिद्वन्द्विनं पराजितवती, अपितु स्वस्य परिवर्तनं, व्यक्तिगत-इतिहासस्य च सफलता आसीत्
तौ द्वौ अपि "प्रभातस्य विरामस्य" अनुभवं कृतवन्तौ, अन्धकारात् उद्भूतौ, नूतनानां आव्हानानां सामनां कृतवन्तौ, चीनस्य टेनिस-उद्योगस्य विकासे योगदानं च दत्तवन्तौ तेषां कथाः न केवलं व्यक्तिगतसाधनानां प्रतिबिम्बं भवति, अपितु चीनीयटेनिसस्य निरन्तरप्रगतेः विकासस्य च प्रतिनिधित्वं कुर्वन्ति ते विश्वटेनिसमञ्चे अग्रणीः भवितुम्, चीनीयटेनिसस्य प्रतिष्ठां उच्चस्तरं प्रति उन्नतयितुं च परिश्रमं करिष्यन्ति!