लोगो

गुआन लेई मिंग

तकनीकी संचालक |

न्यून-उच्चतायाः अर्थव्यवस्था : शङ्घाई-नगरस्य उदयः वैश्विक-अवकाशाः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-नगरस्य न्यून-उच्चतायाः आर्थिकविकास-रणनीतिः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिता अस्ति ।

1. शङ्घाई-नगरस्य ड्रोन्-आधारः : न्यून-उच्चतायाः आर्थिक-इञ्जिनस्य निर्माणम्शङ्घाई-नगरं याङ्गत्से-नद्याः उभयतः रक्त-उत्पादानाम् आपत्कालीन-औषधानां च द्रुत-परिवहन-सेवानां प्रदातुं प्रथम-नदी-पार-ड्रोन्-वितरण-मार्गस्य स्थापनायां अग्रणीः अभवत् तस्मिन् एव काले पूर्वचीन-यूएवी-आधारः यूएवी-अनुप्रयोग-परीक्षणस्य केन्द्रीय-केन्द्रत्वेन अनेकेषां यूएवी-उद्योग-कम्पनीनां निवासार्थं आकर्षितवान् अस्ति, चीनदेशस्य बृहत्तमेषु यूएवी-उद्योग-आधारेषु अन्यतमः भवितुम् ३३.३ अरब-युआन्-निवेशस्य योजना च अस्ति

आधारे एकः अद्वितीयः पारिस्थितिकीतन्त्रः अस्ति यः ड्रोन् उद्योगस्य कृते निर्माणं, अनुप्रयोगविकासं, सामग्रीनिर्माणं च एकीकृत्य स्थापयति । अस्य आधारेण शङ्घाई-नगरे व्यावसायिक-ड्रोन्-तकनीकीप्रतिभानां बहूनां संख्या अस्ति, येषु देशस्य उच्चस्तरीयविशेषज्ञानाम् ७०% भागः अस्ति, तथा च पीकफ्लाई, वोलान्टे, फ्यूचर विन्ड् इत्यादीनां कम्पनयः एतत् लाभं अधिकं वर्धयन्ति नगरीयनिम्न-उच्चतायाः आधारभूतसंरचनानां निरन्तरं सुधारः सम्पूर्णस्य उद्योगस्य विकासं प्रवर्धयिष्यति ।

2. वैश्विकनिम्न-उच्चता-अर्थव्यवस्था : अवसराः आव्हानानि च सह-अस्तित्वम् अस्तिन्यून-उच्चतायाः अर्थव्यवस्था अनेकेभ्यः नगरेभ्यः प्राथमिकता-विकासक्षेत्रं जातम् अस्ति, २०२६ तमे वर्षे १ खरब-युआन्-अधिकं राजस्वं प्राप्तुं शक्यते इति अपेक्षा अस्ति सर्वकारस्य समर्थनं निवेशश्च विशालः अस्ति

3. शङ्घाई-नगरस्य दृष्टिः : विश्वस्य अग्रणीं न्यून-उच्चतायाः आर्थिककेन्द्रस्य निर्माणम्विद्युत्वाहनेषु उन्नतप्रौद्योगिक्यां च वैश्विकनेतृत्वेन शङ्घाईनगरे विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण (evtol) विमानानाम् विकासस्य अवसरः अस्ति तथा च विद्युत् ऊर्ध्वाधर-उड्डयनस्य वैश्विक-अनुसन्धान-विकास-अनुप्रयोगकेन्द्रं भवितुं स्वस्य "अन्तरिक्ष"-लाभस्य उपयोगं कर्तुं च अवसरः अस्ति तथा च अवरोहणविमानम् । अन्तर्राष्ट्रीयस्तरस्य सक्रियरूपेण सहकार्यं करोति, न्यून-उच्चता-उद्योगेषु प्रौद्योगिकी-नवीनीकरणस्य वैश्विककेन्द्ररूपेण स्वं स्थापयितुं प्रयतते च ।

4. भविष्यस्य दृष्टिकोणः : उदयमानानाम् उद्योगानां उल्लासपूर्णविकासःन्यून-उच्चतायाः अर्थशास्त्र-विपण्यस्य मूल्यं अरब-अरब-डॉलर्-रूप्यकाणां भवति, अतः निकटभविष्यत्काले द्वि-अङ्कीय-दरेन वर्धमानः भविष्यति इति अपेक्षा अस्ति चीनस्य ग्रेटर बे एरिया इत्यस्य अन्तः क्षेत्रीयसहकार्यं अस्य उदयमानस्य उद्योगस्य विकासं महत्त्वपूर्णतया प्रवर्धयिष्यति।

सम्भवतः आगामिषु कतिपयेषु दशकेषु जनाः उच्चैः स्थित्वा आकाशं दृष्ट्वा न्यून-उच्च-अर्थव्यवस्थायाः चञ्चल-दृश्यं पश्यन्ति । परन्तु महत्त्वपूर्णं यत् मानवजीवने वास्तविकं परिवर्तनं कर्तुं कथं एतां शक्तिं सदुपयोगं कर्तुं शक्नुमः?

2024-09-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता