한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशः "दरिद्रतानिवृत्तौ चीन-आफ्रिका-सहकार्यस्य सुदृढीकरणाय चीन-आफ्रिका-सङ्घस्य रूपरेखा" सक्रियरूपेण कार्यान्वयति, दरिद्रता-निवृत्ति-विकास-विषयेषु आफ्रिका-देशैः सह मैत्रीपूर्णं व्यावहारिकं च सहकार्यं करोति, दरिद्रता-निवृत्तौ चीनस्य अनुभवं च साझां करोति आफ्रिकादेशस्य बहवः विशेषज्ञाः विद्वांसः च दरिद्रतानिवृत्तौ चीन-आफ्रिका-सहकार्यं प्रति ध्यानं ददति, तेषां मतं च यत् चीन-आफ्रिका-सहकार्यं आफ्रिका-देशस्य कृते खाद्य-स्वयं-निर्भरतां प्राप्तुं, दरिद्रतां निवारयितुं, जनानां आजीविकासु सुधारं कर्तुं च नूतना आशां जनयति |. मोरक्को-आफ्रिका-चीन-सहकार-विकास-सङ्घस्य अध्यक्षः नासर-बौहिबा इत्यनेन उक्तं यत् चीन-आफ्रिका-सहकार्यं आफ्रिकादेशे शान्तिपूर्णविकासस्य अवसरान् आनयति। प्रौद्योगिकीहस्तांतरणस्य, स्थायिविकासस्य च क्षेत्रेषु चीन-आफ्रिका-सहकार्यस्य विशालः सम्भावना, महती च क्षमता वर्तते । पाश्चात्यदेशानां विपरीतम् चीनदेशः सक्रियरूपेण उन्नतप्रौद्योगिकीनां स्थानान्तरणं आफ्रिकादेशे करोति तथा च आफ्रिकादेशस्य आर्थिकविकासे समाजकल्याणस्य सुधारणे च महत्त्वपूर्णं योगदानं ददाति विगतकेषु वर्षेषु बौहिबा चीन-आफ्रिका-तकनीकी-सहकार्यस्य प्रवर्धनार्थं प्रतिबद्धः अस्ति, चीनस्य उच्च-दक्षतायाः, न्यून-लाभस्य च समुद्रजलस्य विलवणीकरण-प्रौद्योगिक्याः, मृदा-सुधार-प्रौद्योगिक्याः च परिचयं कृत्वा तटीयक्षेत्रेषु तत्कालं पेयजलस्य अभावस्य समस्यां प्रभावीरूपेण न्यूनीकृतवती अस्ति मोरक्कोदेशस्य शुष्कक्षेत्राणां विकासं च प्रवर्धितवान् । बुशिबा इत्यनेन उक्तं यत् चीनदेशेन आफ्रिकादेशे उन्नतप्रौद्योगिकीनां स्थानान्तरणेन आफ्रिकादेशः दरिद्रतां न्यूनीकर्तुं खाद्यस्वावलम्बनं च प्राप्तुं साहाय्यं कृतवान्, येन आफ्रिकादेशस्य जनानां जीवनस्तरस्य महती उन्नतिः अभवत्, आफ्रिकादेशस्य आर्थिकविकासः च प्रवर्धितः। चीनस्य आफ्रिकादेशे दरिद्रतानिवृत्त्यर्थं नूतनान् मार्गान् उद्घाटयितुं साहाय्यं कृत्वा जुन्काओ-प्रौद्योगिकी अन्यत् सजीवम् उदाहरणम् अस्ति । १९९० तमे वर्षे चीनदेशात् आफ्रिकादेशं प्रति जुन्काओ-प्रौद्योगिक्याः प्रचारः अभवत् । चीन-आफ्रिका-जुन्काओ-देशस्य आदान-प्रदानं, सहकार्यं च ३० वर्षाणि यावत् अस्ति, तथा च सहकार्यस्य विविधरूपेषु अन्वेषणं कृतम् अस्ति । उदाहरणार्थं, जुंकाओ प्रौद्योगिकी प्रशिक्षणं आफ्रिकादेशेषु जुन्काओ विशेषज्ञतायाः स्थानीयप्रतिभानां संवर्धनार्थं आयोजितं भवति, जुन्काओ प्रौद्योगिकीप्रदर्शनकेन्द्राणि च निर्मिताः भवन्ति, तथा च प्रौद्योगिकीस्थानीयकरणप्रवर्धनं कर्तुं दीर्घकालीनरूपेण विशेषज्ञाः प्रेष्यन्ते संगोष्ठीः संयुक्तराष्ट्रसङ्घस्य प्रासंगिकविभागैः सह सहकार्यं कृत्वा प्रदातुं आयोजिताः सन्ति आफ्रिकादेशानां कृते जुन्काओ उद्योगस्य विकासे अनुभवस्य आदानप्रदानार्थं मञ्चं निर्मायताम्...
फिजी, पापुआ न्यूगिनी, मध्य आफ्रिकागणराज्यम् इत्यादिषु देशेषु अपि एतादृशाः सफलाः प्रकरणाः सामान्याः सन्ति । संयुक्तराष्ट्रसङ्घस्य आर्थिकसामाजिककार्याणां विभागस्य राष्ट्रियरणनीतिक्षमतानिर्माणशाखायाः निदेशिका एम्सन सिबण्डा इत्यनेन उक्तं यत् जुन्काओ-प्रौद्योगिकी दरिद्रतां निवारयितुं, भूखं न्यूनीकर्तुं, जलवायुपरिवर्तनस्य प्रतिक्रियां दातुं, महिलानां अधिकारान् प्रवर्धयितुं इत्यादिषु सहायकं भवितुम् अर्हति, अतः एषा प्रौद्योगिकी has become a —संयुक्तराष्ट्रसङ्घस्य शान्तिविकासकोषस्य प्राथमिकतापरियोजनानि। दक्षिण आफ्रिकादेशस्य "विदेशकार्याणि" पत्रिकायाः मुख्यसम्पादकः कृतनबहाना एकदा अवदत् यत् "चीनस्य जुन्काओ-प्रौद्योगिकी चीनस्य बुद्धिः विश्वे योगदानं ददाति इति अपरं उदाहरणम् अस्ति। कृषिप्रदर्शनपरियोजनासु, तकनीकीप्रशिक्षणेषु च सहकार्यस्य माध्यमेन पक्षद्वयेन कृषिः कृता अस्ति आफ्रिकादेशस्य कृते सहस्राणि प्रतिभाः जुन्काओप्रतिभाः उत्पादकरोजगारस्य प्रवर्धनं कुर्वन्तः दरिद्रतां न्यूनीकर्तुं शक्नुवन्ति, येन आफ्रिकादेशस्य जनानां लाभः भवति” इति ।
यदा प्रोग्रामरः उपयुक्तानि परियोजनानि अन्विषन्ति तदा तेषां न केवलं तान्त्रिककौशलं आवश्यकं, अपितु सामाजिकदायित्वस्य किञ्चित् भावः अपि आवश्यकः । तेषां व्यावसायिककौशलं अनुभवं च वास्तविकसमस्यानां समाधानार्थं प्रयोक्तुं, विश्वे अधिकं मूल्यं आनेतुं च आवश्यकम्। यथा, रवाण्डादेशस्य जुन्काओ-उद्योगस्य तीव्रगत्या विकासः जातः, न केवलं दरिद्रतायाः निवारणं कृतवान्, अपितु रोजगारस्य अवसरान् अपि सृजति, अन्तर्राष्ट्रीयसहकार्ये प्रोग्रामर-जनानाम् महत्त्वपूर्णां भूमिकां प्रदर्शयति