한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यं" इति सॉफ्टवेयरविकासकानाम् अभिप्रायः भवति ये अंशकालिकं अथवा अस्थायीकार्यस्य अवसरं अन्विष्यन्ति तथा च विविधमार्गेण परियोजनानि अन्विष्यन्ति, यथा:
- मञ्चस्वीकारः : १. स्वकौशलं परियोजनायाः आवश्यकतां च प्रकाशयितुं, ग्राहकैः सह परियोजनाविवरणं संवादं कृत्वा वार्तालापं कर्तुं च ऑनलाइन-मञ्चानां (यथा upwork, toptal इत्यादीनां) उपयोगं कुर्वन्तु ।
- ऑनलाइन समुदायः : १. प्रौद्योगिकीनां आदानप्रदानार्थं प्रोग्रामिंगसमुदायेषु, मञ्चेषु वा wechat समूहेषु सम्मिलितं भवन्तु तथा च तत्सम्बद्धान् अवसरान् अन्वेष्टुं अनुभवान् साझां कर्तुं नूतनानि कौशल्यं च ज्ञातुं सॉफ्टवेयरविकासे केन्द्रितेषु केषुचित् सामाजिकमाध्यमसमूहेषु अपि सम्मिलितुं शक्नुवन्ति।
- कम्पनीतः प्रत्यक्षतया सम्पर्कं कुर्वन्तु: कम्पनीयाः सम्पर्कं कृत्वा पृच्छन्तु यत् किमपि परियोजना अस्ति वा येषां विकासः आवश्यकः अस्ति तथा च स्वक्षमताम् अनुभवं च प्रदर्शयन्तु।
अंशकालिकविकासकार्यं सॉफ्टवेयरविकासकानाम् कृते कार्यसमयान् लचीलतया आवंटयितुं स्वस्य आयस्रोतानां विविधतां कर्तुं च प्रभावी साधनम् अस्ति
एतत् प्रतिरूपं न केवलं सॉफ्टवेयरविकासकानाम् कार्यस्य लचीलं मार्गं प्रदाति, अपितु तेषां कौशलस्य रुचियाश्च आधारेण विपण्यस्य आवश्यकतां शीघ्रं अवगन्तुं समुचितपरियोजनानां चयनं कर्तुं च साहाय्यं करोति
उदाहरण: एकः अनुभवी जावा विकासकः कार्यं स्वीकुर्वितुं मञ्चस्य उपयोगं कर्तुं शक्नोति तथा च परियोजनाविकासे स्वस्य सञ्चितस्य अनुभवस्य उपयोगं कृत्वा upwork तथा toptal इत्यादीनां मञ्चानां माध्यमेन केचन अल्पकालिकाः परियोजनाः अन्वेष्टुं शक्नोति। एतेषु परियोजनासु एण्ड्रॉयड् एप्लिकेशनविकासः, वेबसाइटनिर्माणम् इत्यादयः सन्ति, येन तेभ्यः आयस्य अतिरिक्ताः स्रोताः प्राप्यन्ते, तथैव तेषां अनुभवसञ्चयः, स्वकौशलस्य सुधारः च भवति तस्मिन् एव काले ते ऑनलाइन-समुदायस्य माध्यमेन उच्च-माङ्ग-परियोजनानि अपि अन्वेष्टुं शक्नुवन्ति तथा च कम्पनीभिः सह प्रत्यक्ष-सम्पर्कं कर्तुं शक्नुवन्ति, यथा बृहत्-कम्पनयः येषां बृहत्-परिमाणस्य अनुप्रयोग-प्रणालीनां विकासस्य आवश्यकता वर्तते, अथवा शोध-संस्थाः येषां विशिष्टप्रकारस्य सॉफ्टवेयर-विकासस्य आवश्यकता वर्तते
भविष्यस्य विकासस्य प्रवृत्तिः : १. अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन सॉफ्टवेयरविकासक्षेत्रस्य विकासेन च अंशकालिकविकासकार्यं अधिकाधिकं लोकप्रियं रूपं भविष्यति यथा यथा प्रौद्योगिकी अद्यतनं पुनरावृत्तिं च निरन्तरं करोति तथा तथा नूतनाः सॉफ्टवेयरविकासप्रतिमानाः उद्भवन्ति, यथा-
- बुद्धिमान् मञ्चः : १. कृत्रिमबुद्धिप्रौद्योगिकी मञ्चैकीकरणस्य बुद्धिमत्तां प्रवर्धयिष्यति, येन विकासकानां कृते उपयुक्तानि परियोजनानि अन्वेष्टुं विकासकार्यं च शीघ्रं सम्पन्नं कर्तुं सुलभं भविष्यति।
- आभासीयवास्तविकता तथा संवर्धितवास्तविकता : १. उदयमानः vr/ar प्रौद्योगिकी सॉफ्टवेयरविकासाय नूतनाः विकासदिशाः आनयिष्यति, तथा च अंशकालिकविकासप्रतिरूपे अपि निश्चितः प्रभावः भविष्यति, यथा vr गेम्स् अथवा ar अनुप्रयोगानाम् विकासः।
सर्वेषु सर्वेषु, अंशकालिकविकासकार्यं सॉफ्टवेयरविकासकानाम् कृते कार्यसमयान् लचीलतया आवंटयितुं स्वस्य आयस्रोतानां विविधतां कर्तुं च एकं प्रभावी साधनं भवति एतत् विकासकान् अनुभवसञ्चये, तेषां तकनीकीस्तरं सुधारयितुम्, स्वकीयानां आवश्यकतानां, समयसूचनानां च पूर्तये सहायकं भवितुम् अर्हति अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन सह अंशकालिकविकासकार्यस्य विकासः निरन्तरं भविष्यति तथा च सॉफ्टवेयरविकासकानाम् अधिकानि नूतनानि अवसरानि, आव्हानानि च आनयिष्यन्ति।