한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. आवश्यकताः स्पष्टीकरोतु : १. परियोजनायाः सफलता स्पष्टा आवश्यकतापरिभाषायां निर्भरं भवति। परियोजनालक्ष्याणि, विशिष्टानि कार्याणि, समयबिन्दवः च स्पष्टतया परिभाषितुं आवश्यकाः सन्ति, परियोजनादले सम्मिलितुं योग्यप्रतिभाः आकर्षयितुं उचितपारिश्रमिकसङ्कुलाः निर्मातव्याः।
2. प्रचारः प्रचारश्च : १. समीचीनव्यावसायिकान् आकर्षयितुं विभिन्नाः मार्गाः, दृष्टिकोणाः च प्रमुखाः सन्ति । प्रचारप्रतिलिपिं, विडियो इत्यादीनां सामग्रीनां निर्माणं कुर्वन्तु, तथा च अधिकसंभाव्यसाझेदारानाम् परियोजनायाः अवसरानां विषये ज्ञापयितुं मञ्चे प्रासंगिकसूचनाः प्रकाशयन्तु।
3. पर्दाप्रतिभाः : १. आवेदकानां पूलतः सर्वाधिकं उपयुक्तानां अभ्यर्थीनां चयनार्थं तेषां पृष्ठभूमिः, अनुभवः, कौशलं, फिट् च सावधानीपूर्वकं मूल्याङ्कनं करणीयम्।
4. संचारतन्त्रं स्थापयन्तु : १. सर्वेषां सदस्यानां स्पष्टसहकारसम्बन्धः, समस्यानां समाधानं, कार्यप्रगतेः समये समन्वयः च इति सुनिश्चित्य कुशलसञ्चारतन्त्रस्य स्थापना अवश्यं करणीयम्।
परियोजनां प्रकाशयितुं जनान् अन्वेष्टुं एकः प्रक्रिया अस्ति यस्याः कृते धैर्यस्य सावधानी च आवश्यकी भवति तत्सह, भवद्भिः सकारात्मकं मनोवृत्तिः अवश्यं धारयितुं शक्यते तथा च परियोजनायाः सफलतापूर्वकं सम्पन्नतायां सहायतार्थं सर्वाधिकं उपयुक्तान् भागिनान् अन्वेष्टव्यम्।
- परियोजनायाः लक्ष्याणि स्पष्टानि सन्ति, आवश्यकताः च स्पष्टाः सन्ति : १. लक्ष्याणि कार्याणि च स्पष्टीकर्तुं संसाधनानाम् आवंटनं च यथोचितरूपेण कुर्वन्तु।
- प्रतिभानां सक्रियरूपेण प्रचारं आकर्षणं च : १. सूचनानां प्रचारार्थं अधिकानि उपयुक्तव्यावसायिकान् आकर्षयितुं च विविधमार्गाणां उपयोगं कुर्वन्तु।
- प्रतिभानां प्रदर्शनं कृत्वा उपयुक्तान् भागिनान् चयनं कुर्वन्तु: अभ्यर्थीनां सावधानीपूर्वकं मूल्याङ्कनं कृत्वा सर्वाधिकं उपयुक्तं भागीदारं चयनं कुर्वन्तु।
- सुचारुसहकार्यं सुनिश्चित्य संचारतन्त्रं स्थापयन्तु : १. उत्तमं संचारं स्थापयन्तु परियोजनालक्ष्यं प्राप्तुं च मिलित्वा कार्यं कुर्वन्तु।
अन्ततः एतेषां पदानां माध्यमेन परियोजनापक्षः परियोजनायाः सफलतां संयुक्तरूपेण प्रवर्धयितुं योग्यं भागीदारं अन्वेष्टुं शक्नोति।