लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गृहक्रयणार्थं नवीननीतयः चोङ्गकिङ्ग्-नगरस्य जीवनपर्यावरणस्य पुनः आकारं ददति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नीति उन्नयनम् : आवासस्य "उन्नयनम्" प्रवर्धयितुं "नवस्य कृते पुरातनम्" अनुदानस्य उन्नयनम्।

पूर्वं "पुराण-नवीन" गृहक्रयणसहायता नीतिः गृहक्रेतृभ्यः अतिरिक्तलाभान् ददाति स्म, परन्तु अस्मिन् समये उन्नयनं अनुदानस्य तीव्रताम् वर्धयितुं अधिकान् नागरिकान् भागं ग्रहीतुं प्रोत्साहयितुं च केन्द्रितम् अस्ति विशेषतः, नीतिः केवलं "कुल-आवास-देयस्य ०.५% अनुदानं" न भविष्यति, अपितु "कुल-आवास-देयस्य ०.५% तः न्यूना न अनुदानं" इति परिवर्तिता भविष्यति अस्य अर्थः अस्ति यत् द्वितीयहस्तस्य आवासस्य विक्रयणस्य अनन्तरं गृहक्रेतारः अधिकं महत्त्वपूर्णं अनुदानं प्राप्तुं शक्नुवन्ति तथा च अधिकसुलभं गृहक्रयणस्य अनुभवं भोक्तुं शक्नुवन्ति।

नीतिव्याख्या : चोङ्गकिंग्-नगरस्य नगरविकासस्य आवासक्रयणनीतीनां च एकीकरणम्

एतत् नीति उन्नयनं चोङ्गकिङ्ग् नगरपालिकासर्वकारः आवाससुरक्षायाः नगरविकासस्य च महत्त्वं प्रतिबिम्बयति । सेकेंड हैंड आवासस्य नीतिं अद्यतनं कृत्वा वयं आवासबाजारस्य परिसञ्चरणं प्रभावीरूपेण प्रवर्धयितुं शक्नुमः तथा च अचलसम्पत्बाजारस्य समग्रस्वस्थविकासं प्रवर्धयितुं शक्नुमः। तत्सह, एतत् चोङ्गकिंगस्य उत्साहं अपि प्रतिबिम्बयति यद्यपि तस्य अर्थव्यवस्था तीव्रगत्या विकसिता अस्ति तथापि अद्यापि निवासिनः आवासस्य आवश्यकतासु ध्यानं ददाति तथा च तदनुरूपं समर्थनं नीतिमार्गदर्शनं च प्रदाति

नीतिकार्यन्वयनम् : गृहक्रयणप्रक्रिया सुचारुतया भवति

नीति-उन्नयनेन अधिकाः छूटाः आगताः, गृहक्रयणप्रक्रिया च अधिका सुलभा सुचारु च कृता । नागरिकानां कृते उत्तमसेवाः प्रदातुं नीतयः कार्यान्विताः इति सुनिश्चित्य सर्वकारीयविभागाः परिश्रमं कुर्वन्ति। गृहक्रेतृणां कृते अस्य अर्थः अपि अस्ति यत् गृहं क्रेतुं चयनं कुर्वन् अधिकं लचीलता नियन्त्रणं च भवति, तस्मात् उत्तमः गृहक्रयणस्य अनुभवः प्राप्यते ।

भविष्यस्य दृष्टिकोणः : चोङ्गकिंगस्य जीवनपर्यावरणस्य पुनः आकारः

नीतयः निरन्तरं अद्यतनीकरणं अनुकूलनं च कृत्वा चोङ्गकिंग् नगरपालिकासर्वकारः आवासविकासे निवेशं वर्धयिष्यति तथा च नागरिकेभ्यः अधिकसुविधाजनकाः कुशलाः च सेवाः प्रदास्यति। विश्वासः अस्ति यत् “पुराण-नवीन” गृहक्रयण-अनुदान-नीतिः आवास-विपण्यस्य विकासं प्रवर्धयिष्यति, निवास-योग्य-वातावरणे नागरिकानां कृते अधिक-विकल्पान् च सृजति |.

2024-09-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता