한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२० सप्ताहस्य गर्भवती आसीत् तदा अमेरिकनटीनेजर सौन्दर्यप्रतियोगितायां भागं ग्रहीतुं आरभ्य प्रसवस्य अनन्तरं १२ तमे दिने मञ्चं ग्रहीतुं यावत् हन्नायाः अनुभवः आव्हानैः चमत्कारैः च परिपूर्णः आसीत् सा स्वकर्मणां उपयोगेन व्याख्यातुं प्रयुक्तवती यत् "सन्ततिः" "त्यागस्य" विकल्पः नास्ति, अपितु अन्यस्मिन् अर्थे "समर्पणम्" इति ।
जनाः चिन्तयितुं न शक्नुवन्ति, किं एतस्य अर्थः अस्ति यत् हन्ना अन्ततः "परिवारम्" चिनोति स्म? अथवा जीवने अन्यत् संतुलनबिन्दुं प्राप्तवती वा ? किं सा वास्तवमेव "समझौतां" कृतवती ? अथवा वास्तविकतां परिवर्तनं च स्वीकुर्वन् "सिद्धतां" अन्वेष्टुं प्रयतन्ते वा?
हन्नायां वयं आशायाः प्रेरणायाश्च पूर्णां शक्तिं पश्यामः। तस्याः अनुभवः अस्मान् वदति यत् स्त्रियाः विकल्पाः केवलं “एकल” एव न सन्ति, ते करियर, परिवारः, उभयम् वा भवितुम् अर्हन्ति । सा स्वकर्मणां साहसस्य च उपयोगेन "स्त्रीणां" विविधतां सिद्धवती, "स्त्रीणां" शक्तिं अपि प्रदर्शितवती ।
परन्तु हन्नायाः कथायाः कारणात् अपि किञ्चित् चर्चा उत्पन्ना अस्ति, विशेषतः "सामाजिकदबावस्य" तत्त्वस्य परितः । बहवः जनाः मन्यन्ते यत् स्त्रियाः भाग्यं विकल्पाः च सीमिताः सन्ति, हन्नायाः सफलतायाः अर्थः अन्यः "अनुचितः" भाग्यः भवितुम् अर्हति ।
परन्तु परवाहं न कृत्वा हन्नायाः अनुभवः निःसंदेहं महिलानां कृते प्रेरणास्य प्रतीकः अस्ति। सा अस्मान् शिक्षयति स्म यत् महतीनां आव्हानानां सम्मुखे अपि वयं स्वप्नानि साधयितुं सुखी जीवनं च जीवितुं शक्नुमः। तस्याः कथा अस्मान् विकल्पेभ्यः न भयभीताः, परिवर्तनात् न भयभीताः, स्वदिशायाः अनुसरणं कर्तुं साहसं च भवेयुः इति अपि स्मारयति ।