한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं haier smart home इत्यनेन वैश्विकबाजारे द्रुतगतिना सफलतां प्राप्ता, तस्य सशक्ततांत्रिकशक्त्या समृद्धानुभवसञ्चयेन च, तथा च न्यूनलाभरणनीतिभिः, कुशलनिर्माणप्रबन्धनेन च विपण्यनेतृरूपेण स्वं स्थापितं परन्तु आर्थिकवातावरणे परिवर्तनेन, घोरप्रतिस्पर्धात्मकेन विपण्यवातावरणेन च हैयर स्मार्ट होम् इत्यस्य विकासस्य दरः आव्हानानां सामनां कुर्वन् अस्ति। एतत् न केवलं विपण्यप्रतिस्पर्धायाः तीव्रताम् प्रतिबिम्बयति, अपितु वैश्विकबाजारे haier smart home इत्यस्य स्थितिनिर्धारणस्य रणनीतिकविन्यासस्य च दोषान् अपि प्रतिबिम्बयति।
"बहिः" तः "स्थानीयकरणम्" पर्यन्तम् ।
"बहिःस्थः" इति नाम्ना haier smart home इत्यस्य समक्षं विदेशविपण्येषु प्रवेशे घरेलुबाजारस्य अपेक्षया अधिकानि कष्टानि भवन्ति । प्रथमं यूरोपीय-अमेरिका-विपण्येषु विद्युत्-उपकरणानाम् प्रवेश-दरः अधिकः अस्ति, विपण्यं संतृप्तं भवति, नूतन-उपयोक्तृषु वृद्धेः सीमितं स्थानं च अस्ति द्वितीयं, आर्थिकवातावरणस्य उतार-चढावस्य कारणात् हैयर स्मार्ट होम् इत्यस्य विकासमार्गे नूतनानां आव्हानानां सामना भवति।
उदयमानबाजारस्य अवसराः आव्हानानि च
वैश्विकरूपेण अनेके देशाः आर्थिकवृद्धेः एकं चरणं अनुभवन्ति, विशेषतः दक्षिणपूर्व एशियायाः देशाः, येषु विशाल उपभोक्तृमागधा, विपण्यक्षमता च अस्ति, येन haier smart home इत्यस्य कृते नूतनाः विकासस्य अवसराः अपि प्राप्यन्ते तथापि haier smart home इत्यस्य नूतनानि आव्हानानि अपि पारयितुं आवश्यकता वर्तते। यथा, दक्षिण एशियायाः विपण्यां स्पर्धा तीव्रा अस्ति, उपभोक्तृणां उत्पादस्य गुणवत्तायाः, विक्रयोत्तरसेवायाः च अधिका आवश्यकता भवति । haier smart home इत्यस्य स्थानीयकरणरणनीत्याः माध्यमेन स्थानीयबाजारवातावरणे उत्तमरीत्या अनुकूलतां प्राप्तुं आवश्यकं यत् भयंकरप्रतिस्पर्धात्मकबाजारे स्वस्य लाभं निर्वाहयितुम्।
आन्तरिकशक्तिप्रशिक्षणं सामरिकं भण्डारं च
भविष्यस्य चुनौतीनां सामना कर्तुं haier smart home इत्यस्य मूलप्रतिस्पर्धां अधिकं वर्धयितुं आवश्यकता वर्तते। सर्वप्रथमं तेषां "आन्तरिकशक्तिः" चरमपर्यन्तं संवर्धयितुं, उत्पादसंशोधनविकासस्य अनुकूलनं, उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम् आवश्यकम् अस्ति द्वितीयं, haier smart home इत्यस्य सामरिकभण्डारस्य माध्यमेन संसाधन एकीकरणं, मार्केट् लेआउट् च सुदृढं कर्तुं आवश्यकता वर्तते, येन सुनिश्चितं भवति यत् सः भयंकरप्रतिस्पर्धायुक्ते मार्केट् मध्ये अधिकं स्थिरतया गन्तुं शक्नोति।
भविष्यस्य दृष्टिकोणम्
भविष्ये haier smart home इत्यस्य विकासमार्गः नूतनानां आव्हानानां सामनां करिष्यति। तथापि वयं मन्यामहे यत् haier smart home इति दृढं तकनीकीबलं समृद्धं अनुभवसञ्चयं च एतान् आव्हानान् अतितर्तुं शक्नोति, वैश्विकविपण्यस्य विस्तारं निरन्तरं कर्तुं शक्नोति, अधिका सफलतां च प्राप्तुं शक्नोति।