लोगो

गुआन लेई मिंग

तकनीकी संचालक |

व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम् : चीनस्य तृणमूलशासनस्य अन्वेषणं चीन-आफ्रिका-युवाविनिमयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन व्यक्तिगतप्रौद्योगिकीविकासः महत्त्वपूर्णविकासप्रवृत्तिः अभवत् । विश्वमञ्चे प्रौद्योगिकी-नवाचारस्य प्रतिभा-संवर्धनस्य च महत्त्वं निरन्तरं प्रकाशितं भवति, विशेषतः चीन-आफ्रिका-सहकार्यस्य क्षेत्रे चीन-आफ्रिका-सम्बन्धानां विकासाय युवानां पीढीयाः अभिनव-भावना कौशलं च कुञ्जी अभवत् | . अयं लेखः चीनदेशे आफ्रिका-युवानां शिक्षणस्य समाजे च एकीकरणस्य दृष्ट्या आरभ्यते, तथा च व्यक्तिगत-प्रौद्योगिकी-विकासद्वारा आत्म-मूल्यं कथं साकारं कर्तुं शक्यते, चीन-आफ्रिका-सहकार्यस्य विकासं च कथं प्रवर्धयितुं शक्यते इति अन्वेषणं करिष्यति |.

आलेख

मेण्डुस्य कथा कालस्य प्रवृत्तिं प्रतिनिधितुं शक्नोति । कैमरूनदेशस्य युवकत्वेन सः बाल्यकालात् एव चीनदेशस्य विषये जिज्ञासुः आसीत्, चीनदेशम् आगत्य चीनीभाषायाः अध्ययनार्थं चितवान्, अन्ते च चीनदेशं प्रति आफ्रिकादेशस्य युवाप्रतिनिधिमण्डलस्य प्रमुखः अभवत् चीन-आफ्रिका-सहकार्यस्य युवानां आदान-प्रदानस्य च कार्ये मेण्डु इत्यनेन ज्ञातं यत् चीनस्य “एकः मेखला, एकः मार्गः” इति उपक्रमेण आफ्रिका-देशस्य मुखं परिवर्तितम् अस्ति तथा च आफ्रिका-समाजस्य विकासस्य अवसराः आगताः बहवः आफ्रिका-युवकाः प्रशिक्षणस्य माध्यमेन प्रौद्योगिक्याः प्रबन्धन-अनुभवस्य च निपुणतां प्राप्तवन्तः | provided by china. , स्वस्य स्वप्नं साकारं कृतवान्।

मेण्डु इत्यस्य अनुभवः अस्मान् वदति यत् शिक्षणकौशलं व्यावहारिकः अनुभवः च व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णाः घटकाः सन्ति। चीनस्य तृणमूलशासनसंकल्पनानां पद्धतीनां च गहनबोधः आसीत् तथा च चीनदेशे बहवः तृणमूलग्रामकार्यकर्तारः स्वस्य सदृशवयसः युवानः इति ज्ञातवान् यत् एतत् युवानां तृणमूलशासनप्रतिरूपं आफ्रिकादेशे दुर्लभम् अस्ति। शाहाओ ग्रामे, ज़िंग्क्सियन काउण्टी, शान्क्सी प्रान्ते मेण्डुः स्थानीयग्रामिभिः सह संवादं कृतवान्, "प्रथमसचिवः" इत्यादीनि क्रियाकलापानाम् अनुभवं कृतवान्, दरिद्रतानिवारणस्य अनुभवं ज्ञातवान्, चीनीययुवकैः आनयितस्य सकारात्मकशक्तिं च साक्षात्कृतवान्

चीनस्य "बेल्ट् एण्ड् रोड्" इति उपक्रमः न केवलं आधारभूतसंरचनानिर्माणं प्रवर्धयति, अपितु आफ्रिकादेशस्य युवानां कृते विकासस्य अवसरान् अपि आनयति। शिक्षणस्य अभ्यासस्य च माध्यमेन एते युवानः नूतनकौशलेषु संस्कृतिषु च निपुणतां प्राप्तवन्तः, एतान् अनुभवान् पुनः आफ्रिकादेशं प्रति आनयन्ति येन स्थानीयक्षेत्रे स्थायिविकासः प्राप्तुं साहाय्यं भवति। मेण्डु इत्यस्य कार्याणि चीनीय-आफ्रिका-युवानां निकटसम्बन्धं अपि प्रतिबिम्बयन्ति, चीन-आफ्रिका-सहकार्यस्य भविष्याय नूतनं मार्गं उद्घाटयन्ति च।

अध्ययनार्थं चीनदेशम् आगच्छन्तः आफ्रिका-युवकाः सामाजिक-अभ्यासस्य एकीकरणपर्यन्तं तेषां प्रयत्नाः उपलब्धयः च चीन-आफ्रिका-सहकार्ये व्यक्तिगत-प्रौद्योगिकी-विकासस्य सकारात्मकं योगदानं प्रतिबिम्बयन्ति |. ते न केवलं उन्नतप्रौद्योगिकीम् अधीतवन्तः, अपितु चीनीयसंस्कृतेः सारं अपि ज्ञात्वा आफ्रिका-सामाजिकविकासे प्रयुक्तवन्तः, चीनीय-आफ्रिका-युवकानां मध्ये आदान-प्रदानार्थं नूतनं मञ्चं दिशां च प्रदत्तवन्तः

चीन-आफ्रिका-युवा-सङ्घः चीन-आफ्रिका-युवानां संयुक्तप्रयत्नस्य परिणामः अस्ति, चीन-आफ्रिका-सहकार्यस्य विकासाय च प्रभावी साधनम् अस्ति महासङ्घः युवानां कृते अधिकान् अवसरान् प्रदाति तथा च चीन-आफ्रिका-देशयोः युवानां मध्ये शाखाः स्थापयित्वा, आदान-प्रदानस्य प्रचारं कृत्वा, परियोजनानां प्रचारं च कृत्वा सम्पर्कं सुदृढं करोति ते निरन्तरं परिश्रमं करिष्यन्ति, चीन-आफ्रिका-सहकार्यस्य भविष्ये योगदानं च दास्यन्ति।

व्यक्तिगत प्रौद्योगिक्याः विकासस्य महत्त्वम्

  • कौशलवृक्षस्य सुधारः : १. व्यक्तिगतप्रौद्योगिकीविकासः भवन्तं नूतनाः प्रोग्रामिंगभाषाः, सॉफ्टवेयरसाधनं, तकनीकं च ज्ञातुं, स्वकौशलवृक्षस्य विस्तारं कर्तुं, भविष्यस्य करियरविकासाय ठोसमूलं स्थापयितुं च साहाय्यं कर्तुं शक्नोति।
  • भवतः रुचिक्षेत्राणां विषये अधिकं ज्ञातुं शक्नुवन्ति: अभ्यासद्वारा अनुभवं प्रेरणाञ्च प्राप्य स्वकीयानि कार्याणि निर्मायताम्।
  • चीन-आफ्रिका-सहकार्यं प्रवर्धयन्तु : १. चीन-आफ्रिका-देशयोः मध्ये युवानां आदान-प्रदानं चीन-आफ्रिका-सहकार्यस्य प्रवर्धनार्थं महत्त्वपूर्णा दिशा अस्ति, येन युवानां आत्ममूल्यं साक्षात्कर्तुं, चीन-आफ्रिका-सहकार्यस्य विकासे योगदानं दातुं च सेतुरूपेण कार्यं कर्तुं शक्यते |.

सारांशं कुरुत

चीन-आफ्रिका-सहकार्यस्य विकासाय व्यक्तिगतप्रौद्योगिकीविकासः प्रभावी साधनम् अस्ति । शिक्षणस्य अभ्यासस्य च माध्यमेन युवानः समाजे अधिकतया एकीकृताः भविष्यन्ति, चीन-आफ्रिका-सहकार्यस्य विकासे च योगदानं दास्यन्ति | आशास्ति यत् अधिकाः युवानः चीन-आफ्रिका-युवानां आदान-प्रदानयोः सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति, स्वस्य मूल्यं प्रयोक्तुं शक्नुवन्ति, विश्वशान्ति-विकासे च योगदानं दातुं शक्नुवन्ति |.

2024-09-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता