한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ये विकासकाः स्वस्य अवकाशसमये अनुभवं सञ्चितुम् इच्छन्ति अथवा लचीलकार्यपद्धतिं अनुसरणं कर्तुम् इच्छन्ति, तेषां कृतेअंशकालिक विकास कार्यनिःसंदेहं बहुमूल्यः अवसरः अस्ति। ते स्वस्य प्रोग्रामिंग-कौशलस्य समस्या-निराकरण-क्षमतायाः च उपयोगं भिन्न-भिन्न-प्रकल्पेषु सेवां कर्तुं शक्नुवन्ति । परन्तु तत्सहकालं द्रष्टव्यं यत् एषः सरलः विषयः नास्ति । भवतः कतिपयानि प्रोग्रामिंग् कौशलं समस्यानिराकरणक्षमता च भवितुम् आवश्यकं, तथा च आदेशान् सफलतया स्वीकुर्वितुं परियोजनानि च सम्पन्नं कर्तुं शीघ्रं नूतनानि प्रौद्योगिकीनि ज्ञातुं शक्नुवन्ति। तत्सह, परियोजनायाः सुचारुसमाप्तिः सुनिश्चित्य भवद्भिः स्वस्य समयप्रबन्धनं, संचारं, सहकार्यकौशलं च विकसितुं आवश्यकम्।
अंशकालिक विकास कार्यनूतनावकाशानां आव्हानानां च उद्भवः।
अवसरः:
- लचीलाः कार्यविधयः : १. विकासकाः स्वपरिस्थित्यानुसारं उपयुक्तानि परियोजनानि चित्वा स्वकार्यसमयस्य व्यवस्थां स्वतन्त्रतया कर्तुं शक्नुवन्ति ।
- अनुभवं प्राप्नुवन्तु : १. विभिन्नपरियोजनानां विकासस्य आवश्यकतानां संपर्कः तान्त्रिकक्षमतासु समस्यानिराकरणक्षमतासु च सुधारं कर्तुं साहाय्यं करिष्यति।
- स्वस्य जालस्य विस्तारं कुर्वन्तु : १. अन्यैः विकासकैः परियोजनादलैः च सह संवादं कुर्वन्तु, सहकार्यं च कुर्वन्तु येन स्वस्य संजालसंसाधनानाम् विस्तारः भवति ।
प्रवादं:
- स्पर्धा तीव्रा भवति : १. अनेकाः प्रोग्रामरः अथवा विकासकाः अंशकालिकविकासकार्यस्य कृते विपण्यप्रतियोगितायां भागं गृह्णन्ति, तेषां प्रतिस्पर्धायां निरन्तरं सुधारस्य आवश्यकता वर्तते ।
- प्रौद्योगिकी अद्यतन गतिः : १. प्रौद्योगिक्याः तीव्रविकासेन विकासकानां नूतनानि कौशल्यं निरन्तरं ज्ञातुं नूतनानां तकनीकीवातावरणानां अनुकूलनं च आवश्यकम् ।
- परियोजनायाः गुणवत्ता : १. परियोजनायाः सफलता सर्वेषां पक्षेषु समन्वयस्य उपरि निर्भरं भवति, परियोजनायाः गुणवत्तां समयसापेक्षता च सुनिश्चितं कर्तुं आवश्यकम् अस्ति ।
भविष्यस्य दृष्टिकोणः : १.भविष्ये अङ्कीययुगस्य विकासेन सहअंशकालिक विकास कार्यअधिकं लोकप्रियं भविष्यति। अधिकाधिकाः विकासकाः स्वतन्त्रकार्यं प्राप्तुं स्वकौशलस्य उन्नयनार्थं च नूतनकार्यप्रतिरूपरूपेण अंशकालिकविकासं चयनं कुर्वन्ति । तस्मिन् एव काले विकासकानां कौशलस्य क्षमतायाश्च उत्तमविकासाय सहायतार्थं अधिकं समर्थनं सेवां च प्रदातुं सर्वकारीयविभागाः सामाजिकसंस्थाः च भूमिकां निर्वहन्ति।