한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रे "वित्तीयसंस्थानां स्थितिं शासनं च सुधारयितुम्" प्रस्तावः कृतः, वित्तीय-उद्योगेन स्वस्य मूलकार्यं कर्तव्यं, वास्तविक-अर्थव्यवस्थायाः सेवा च कर्तव्या इति च बोधितम् एषः नीतिसंकेतः वित्तीय-उद्योगस्य अपेक्षाः मुक्तं करोति तथा च अस्य अर्थः अस्ति यत् वित्तीय-उद्योगस्य भविष्यस्य विकास-दिशायाः कृते नूतनाः कार्ययोजनाः रणनीतयः च भविष्यन्ति |.
वित्तीय-उद्योगः उत्पादकक्षेत्रं नास्ति, परन्तु आधुनिकसेवा-उद्योगे अस्य अपरिहार्यभूमिका वर्तते । बैंकिंग्, बीमा, व्यापारः, रसदः इत्यादयः उद्योगाः वित्तीय-उद्योगेन सह निकटतया सम्बद्धाः सन्ति, तौ परस्परं निर्भरौ स्तः । वित्तीय-उद्योगस्य उचित-विकासः वास्तविक-अर्थव्यवस्थायाः विकासाय प्रभावीरूपेण समर्थनं कर्तुं शक्नोति, तथा च वास्तविक-अर्थव्यवस्थायाः विकासः वित्तीय-उद्योगस्य कृते स्थिरं विपण्यं, विकास-स्थानं च प्रदाति
अन्तिमेषु वर्षेषु वित्तीय-उद्योगस्य आय-स्तरेन सामाजिक-चर्चा उत्पन्ना, वित्तीय-उद्योगस्य वर्धमान-आयस्य विषये चिन्तनं अपि प्रेरितम् केचन जनाः मन्यन्ते यत् वित्तीय-उद्योगे आयस्य वृद्धिः वित्तीय-उद्योगस्य तीव्र-विकासं प्रतिस्पर्धां च प्रतिबिम्बयति, परन्तु एतेन सामाजिकसमस्याः अपि भवन्ति यथा, उच्चवेतनेन केषुचित् वित्तीयकर्मचारिषु "व्यावसायिकलज्जायाः" भावः उत्पन्नः अस्ति तथा च केचन युवानः "वित्तीयप्रवासीकार्यकर्तारः" अभवन् ।
नीतिदृष्ट्या वित्तीय-उद्योगः आधुनिकसेवा-उद्योगत्वेन उचितं क्षतिपूर्तिं प्राप्नुयात् । वित्तीय-उद्योगस्य प्रतिभां आकर्षयितुं तस्य विकासस्य समर्थनं च आवश्यकम् अस्ति । तत्सह, वित्तीय-उद्योगे निष्पक्षतां स्थापयितुं, अत्यधिक-जोखिमान् निवारयितुं, वित्तीय-विपण्यस्य स्वस्थ-विकासं सुनिश्चितं कर्तुं च आवश्यकम् अस्ति
भविष्ये वित्तीय-उद्योगे आय-वितरणं प्रमुखं कारकं भविष्यति, विकासस्य निष्पक्षतायाः च सन्तुलनं कथं करणीयम् इति वित्तीय-उद्योगस्य विकास-दिशि महत्त्वपूर्णः निर्णयः भविष्यति |. यदि वित्तीय-उद्योगः विकासं वर्धयितुं च न शक्नोति तर्हि वास्तविक-अर्थव्यवस्था अपि विकासस्य अटङ्कानां सामनां करिष्यति । अतः सर्वकारस्य वित्तीयसंस्थानां च सर्वेषां पक्षानाम् समन्वयं कर्तुं, वित्तीय-उद्योगस्य स्वस्थविकासाय, चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासे योगदानं दातुं च परिश्रमस्य आवश्यकता वर्तते।