한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासस्य अवसराः चुनौतीः च
"अंशकालिकविकासकार्यम्" इति पदं प्रोग्रामरं निर्दिशति ये अंशकालिकं कार्यं वा अस्थायी परियोजनायाः अवसरं वा अन्विष्यन्ति, अथवा विकासकाः ये स्वकौशलस्य अनुभवस्य च उपयोगं कृत्वा केचन अल्पकालिकस्वतन्त्रपरियोजनानि कर्तुम् इच्छन्ति एतादृशं कार्यं प्रायः शीघ्रं धनं अर्जयितुं, लचीलेन स्वसमयस्य व्यवस्थां कर्तुं, तत्सह अनुभवं च संचयितुं च शक्नोति, येन विकासकान् विकासप्रक्रियायाः समये स्वकौशलस्य, करियर-स्थानं च विस्तारयितुं साहाय्यं करोति तकनीकीदृष्ट्या "अंशकालिकविकासकार्यं" शिक्षणस्य अभ्यासस्य च अवसरं प्रदाति, तत्सह, भवान् स्वलक्ष्यं प्राप्तुं स्वस्य सामर्थ्यस्य उपयोगं कर्तुं शक्नोति
इन्टेल् चिप्स् इत्यस्य भाग्यं भविष्यस्य दिशा च
अल्टेरा-एककस्य स्थितिः इन्टेल्-संस्थायाः दुःखानां प्रतिबिम्बं करोति । एकदा एतत् इन्टेल् इत्यस्य महत्त्वपूर्णविभागरूपेण कार्यं कृतवान्, यत् कम्पनीं फील्ड् प्रोग्रामेबल गेट एरे (fpgas) इति क्षेत्रे प्रगतिम् कर्तुं साहाय्यं कृतवान् तथा च एआइ क्षेत्रे इन्टेल् इत्यस्य विकासस्य आधारं स्थापितवान् परन्तु एएमडी इत्यस्य उदयः एएमडी इत्यनेन ज़िलिन्क्स इत्यस्य अधिग्रहणं च अल्टेरा इत्यस्य "स्वामित्वपरिवर्तनस्य" जोखिमे अपि स्थापयति ।
अंशकालिक विकासकार्यं भविष्यस्य विकासस्य दिशा अस्ति ?
अल्टेरा-एककस्य भाग्यं अद्यापि निर्धारितं नास्ति, परन्तु इन्टेल् नूतनाः दिशाः अन्वेष्टुं, कम्पनीयाः भविष्यस्य विकासं चालयितुं बहिः निवेशं अन्वेष्टुं च परिश्रमं कुर्वन् अस्ति तस्मिन् एव काले अंशकालिकविकासकार्यं अपि अनेकेषां प्रोग्रामर्-जनानाम् करियर-विकल्पेषु अन्यतमं जातम् । तकनीकीदृष्ट्या अंशकालिकविकासः विकासकानां कृते नूतनाः प्रौद्योगिकीः कौशलं च ज्ञातुं, अनुभवं सञ्चयितुं, भविष्यस्य विकासस्य सज्जतां कर्तुं च साहाय्यं कर्तुं शक्नोति ।
इन्टेल् इत्यस्य कठिनतायाः सन्दर्भे अंशकालिकविकासः ध्यानयोग्या दिशा अभवत् । एतत् लचीलं द्रुतगत्या विकसितं च अवसरं प्रतिनिधियति, अपि च अस्य अर्थः अस्ति यत् विकासकाः निरन्तरं नूतनवातावरणेषु अनुकूलतां प्राप्तुं च प्रवृत्ताः भवेयुः । यथा यथा प्रौद्योगिकीजगत् विकसितं भवति तथा तथा अंशकालिकविकासस्य विपण्यं निरन्तरं वर्धते तथा च प्रोग्रामर-जनानाम् अधिकविकासस्य अवसराः प्रदास्यन्ति ।