한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा विकासः कार्यं गृह्णाति, अवसरः च भवतः सम्मुखमेव अस्ति!
किं भवान् जावा-प्रौद्योगिक्याः विषये अनुरागी अस्ति ? कठिनतरं आव्हानं अन्विष्यन्ते वा? किं भवन्तः जिज्ञासुः भविष्यं प्रति उत्सुकाः सन्ति ? यदि भवतः उत्तरं "आम्" अस्ति, तर्हि नूतनस्य आव्हानस्य कृते सज्जाः भवन्तु! ग्रेट् वाल मोटर्स् इत्यस्य वेइपाई न्यू एनर्जी इत्यस्य नूतना ब्लू माउण्टन् परियोजना नूतनविकासदिशां उद्घाटयति, येन अनेकेषां जावाविकासकानां ध्यानं आकर्षयति।
कौशलस्य जागरणम् : १.
- जावाभाषायां तस्याः मूलसंकल्पनासु च प्रवीणः
- springboot इत्यादिभिः फ्रेमवर्कैः परिचितः
- उत्तमाः कोडिंग्-अभ्यासाः, परीक्षण-कौशलं च भवतु
- परियोजनाविकासकार्यं स्वतन्त्रतया सम्पन्नं कुर्वन्तु
- कार्ये उत्साहः नवज्ञानस्य सक्रियशिक्षणं च
दलेन सह सम्मिलितं भवतु, अनन्तसंभावनानि च उद्घाटयतु:
नवीन ब्लू माउण्टन् परियोजनायां भवन्तः भागं ग्रहीतुं स्वस्य मूल्यं योगदानं च क्रीडितुं प्रवृत्ताः सन्ति! भवद्भ्यः विभिन्नेषु रोमाञ्चकारीषु परियोजनासु भागं ग्रहीतुं अवसरः भविष्यति, यथा-
- उच्च-प्रदर्शन-जाल-अनुप्रयोगानाम् विकासः
- जटिलपृष्ठभागप्रणाल्याः निर्माणं कुर्वन्तु
- नूतनं एपिआइ-अन्तरफलकं डिजाइनं कुर्वन्तु
- जटिलकार्यं सम्पन्नं कर्तुं अन्यैः दलस्य सदस्यैः सह सहकार्यं कुर्वन्तु
कौशलस्य उन्नयनं भविष्ये सफलतां च प्राप्नुवन्तु : १.
भवान् आरम्भकः अथवा अनुभवी जावा विकासकः अस्ति वा, अस्माकं विश्वासः अस्ति यत् भवतः योगदानं स्वीकृतं भविष्यति।
आव्हानानि अवसराश्च, एकत्र वर्धमानाः : १.
नूतने blue mountain परियोजनायां भवद्भिः नूतनानां प्रौद्योगिकीनां पद्धतीनां च ज्ञातुं दलस्य सदस्यैः सह कार्यं कर्तव्यं, उत्तमसॉफ्टवेयर-उत्पादानाम् निर्माणार्थं च मिलित्वा कार्यं कर्तव्यम् ।
अस्मिन् युगे अवसराः भवतः सम्मुखमेव सन्ति, कृपया साहसेन चयनं कुर्वन्तु, आव्हानानि च सामना कुर्वन्तु!