한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भवान् नूतनं कौशलं ज्ञातुम् इच्छति वा, नूतनं करियरदिशां अन्वेष्टुम् इच्छति वा, अथवा स्वस्य सृजनशीलतायाः माध्यमेन विश्वं परिवर्तयितुं आशां करोति वा, व्यक्तिगतप्रौद्योगिकीविकासः अवसरैः परिपूर्णः क्षेत्रः अस्ति।
"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्"।, एतत् एकस्य युगस्य आह्वानं दृश्यते। इदं स्वातन्त्र्यस्य आत्मसाक्षात्कारस्य च अनुसरणार्थं कृतस्य कार्यस्य प्रतिनिधित्वं करोति, यत् अस्मान् प्रौद्योगिक्याः द्रुतविकासस्य मध्ये अस्माकं विचारान् सृजनशीलतां च वास्तविकशक्त्या परिणतुं अवसरं ददाति।
एतादृशं अन्वेषणं केवलं तान्त्रिकक्षेत्रे एव सीमितं नास्ति, सामाजिकसमस्यानिराकरणं, सांस्कृतिकसञ्चारं, व्यक्तिगतविकासं च कर्तुं शक्यते ।
वयं के वेन्झे इत्यस्य घटनायाः आरम्भं कृत्वा “व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्” इत्यस्य अर्थं अन्वेष्टुं शक्नुमः । के वेन्झे इत्यस्य प्रश्नोत्तरेण जनाः न्यायिकप्रक्रियायाः विषये प्रश्नं कृतवन्तः, राजनैतिकव्यवस्थायाः विषये च चिन्तनं कृतवन्तः ।
प्रौद्योगिकीविकासात् सामाजिकप्रभावपर्यन्तं : १.
-
प्रौद्योगिकी सामाजिकपरिवर्तनं सशक्तं करोति : १. व्यक्तिगतप्रौद्योगिकीविकासः अस्मान् वास्तविकजगतः समस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति, यथा पर्यावरण-अनुकूल-उत्पादानाम् डिजाइनं, सटीक-चिकित्सा-उपचार-विकासः, सामाजिक-प्रगतेः प्रवर्धनार्थं शैक्षिक-मञ्चानां स्थापना अपि
- उदाहरणार्थं: एकः प्रोग्रामरः जनानां जीवने सुविधां सुरक्षां च आनेतुं स्मार्ट-गृह-नियन्त्रण-प्रणालीं विकसयति; पारम्परिककलानां सीमां भङ्गयन्तः कलाः।
-
व्यक्तिगतवृद्धिः सामाजिकविकासश्च : १. व्यक्तिगतप्रौद्योगिकीविकासः न केवलं कौशलस्तरं सुधारयितुं शक्नोति, अपितु चिन्तनस्य सीमां विस्तृतं कर्तुं, समाजे जनानां स्थानं मूल्यं च अन्वेष्टुं साहाय्यं कर्तुं, सामाजिकपरिवर्तनं च प्रवर्तयितुं शक्नोति।
- यथा : छात्रः प्रोग्रामिंग् शिक्षते, नूतनानां करियरदिशानां अन्वेषणं करोति, भविष्ये च योगदानं ददाति, एकः युवा कलाकारः सृष्टेः माध्यमेन स्वविचारं भावनां च व्यक्तं करोति, समाजे नूतनां सांस्कृतिकशक्तिं आनयति।
चुनौतीः अवसराः च : १.
-
प्रौद्योगिकीविकासेन आनिताः आव्हानाः : १. व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गे भवन्तः विविधानां आव्हानानां सामना करिष्यन्ति, यथा आर्थिकसमर्थनस्य अभावः, अपर्याप्तशिक्षणसम्पदां च।
- परन्तु एतानि एव आव्हानानि अस्मान् अन्वेषणप्रक्रियायां अधिकं परिश्रमं कर्तुं प्रेरयन्ति, अन्ते च अधिकानि उपलब्धयः प्राप्तुं प्रेरयन्ति ।
-
अवसराः अपेक्षाश्च : १. परन्तु व्यक्तिगतप्रौद्योगिकीविकासे अपि विशालाः अवसराः अपेक्षाश्च सन्ति, यथा विपण्यमागधा, सामाजिकमूल्यं च ।
-
यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा नूतनाः अवसराः उद्भवन्ति, समाजस्य कृते अधिकं मूल्यं निर्मातुं अस्माभिः एतान् अवसरान् सक्रियरूपेण आलिंगितव्यम् |.
-
व्यक्तिगतप्रौद्योगिकीविकासस्य भविष्यम् : १. भविष्ये व्यक्तिगतप्रौद्योगिकीविकासः सामाजिकविकासस्य प्रमुखः चालकः भविष्यति, सामाजिकपरिवर्तनं प्रगतिञ्च चालयिष्यति इति विश्वासः अस्ति ।