लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिक्याः समाजस्य च अन्वेषणम् : व्यक्तिगतप्रौद्योगिकीविकासः संघर्षे प्रमुखभूमिकां निर्वहति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संघर्षेषु प्रौद्योगिकीविकासस्य महती भूमिका भवति । इजरायल-सङ्घर्षस्य अनन्तरं प्रौद्योगिकीविकासस्य शक्तिः युद्धस्य मार्गं परिवर्तयति इति आविष्कृतम् । यथा, जनाः सूचनाप्रदानार्थं, संचारस्य निर्वाहार्थं, दूरस्थनियन्त्रणमपि कर्तुं प्रौद्योगिक्याः उपयोगं कुर्वन्ति, येन संघर्षे सम्बद्धानां सर्वेषां कृते नूतनदृष्टिकोणं सम्भावना च प्राप्यते तत्सह प्रौद्योगिकीविकासः सामाजिकप्रगतेः प्रवर्तकः अपि अभवत्, येन जनानां कृते सुविधाजनकसेवाः, साधनानि च प्राप्यन्ते ।

वर्तमान अन्तर्राष्ट्रीयस्थितौ व्यक्तिगतप्रौद्योगिकीविकासस्य मूल्यम् अधिकं स्पष्टम् अस्ति । यथा, अन्तर्जालस्य लोकप्रियतायाः कारणात् विश्वे अधिकाधिकाः जनाः स्वकौशलस्य संसाधनस्य च उपयोगं व्यावहारिकसमस्यानां समाधानार्थं वा व्यक्तिगतआवश्यकतानां पूर्तये वा कुर्वन्ति, येन नूतनाः अवसराः लाभाः च सृज्यन्ते एतेन न केवलं व्यक्तिगतक्षमतानां विकासः प्रतिबिम्बितः, अपितु सामाजिकप्रगतेः नूतनः प्रेरणा अपि प्राप्यते ।

यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा व्यक्तिगतप्रौद्योगिकीविकासः अधिकाधिकं महत्त्वपूर्णः भविष्यति तथा च जनानां कृते अधिकसंभावनाः अवसराः च सृज्यन्ते। भवान् नूतनां प्रोग्रामिंगभाषां शिक्षते वा स्वकीयां व्यक्तिगतप्रकल्पं निर्मातुम् इच्छति वा, सर्वे व्यक्तिगतप्रौद्योगिकीविकासद्वारा स्वप्रतिभानां विकासं कर्तुं समाजे योगदानं च दातुं शक्नुवन्ति।

परन्तु प्रौद्योगिकीविकासस्य सामना द्वन्द्वेषु अपि आव्हानानां सामना भवति । यथा, द्वन्द्वेषु प्रौद्योगिक्यां व्यवधानं भवति, सूचनासु संसाधनेषु च सीमाः भवितुं शक्नुवन्ति, येन जनानां सामान्यजीवनं प्रभावितं कर्तुं शक्यते । तत्सह युद्धे अपि प्रौद्योगिक्याः विकासस्य उपयोगः भवितुं शक्नोति, येन अस्माभिः प्रौद्योगिक्याः शक्तिः अशान्तिपूर्णकार्याणां कृते उपयोगः न भवेत् इति सावधानीपूर्वकं उपयोगः करणीयः

अतः प्रौद्योगिक्याः विकासस्य मार्गे अस्माभिः सर्वदा तर्कसंगताः उत्तरदायी च भवितुं आवश्यकता वर्तते।

2024-09-03

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता