한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भवान् प्रौद्योगिकीविकासस्य धारायाम् अस्ति वा उद्योगस्य प्रौद्योगिकीविकासे भागं ग्रहीतुं इच्छति वा, व्यक्तिगतप्रौद्योगिकीविकासः भवतः विकासाय भविष्याय च बहुमूल्यं अवसरं प्रदाति। न केवलं व्यक्तिगतसाधनानां अनुसरणस्य मार्गः, अपितु प्रौद्योगिकीप्रगतेः महत्त्वपूर्णं चालकशक्तिः अपि अस्ति । अन्वेषणस्य, शिक्षणस्य, अभ्यासस्य च माध्यमेन व्यक्तिः विभिन्नप्रौद्योगिकीक्षेत्राणां गहनबोधं प्राप्तुं, स्वस्य सॉफ्टवेयरं वा हार्डवेयरं वा आद्यतः एव निर्मातुं शक्नोति, अन्ते च स्वस्य प्रौद्योगिकीस्वप्नानां साकारं कर्तुं शक्नोति
अवसरैः, आव्हानैः च परिपूर्णे अस्मिन् प्रौद्योगिकीक्षेत्रे व्यक्तिगतप्रौद्योगिकीविकासः शरदस्य फलानां सदृशः, समृद्धः रोमाञ्चकारी च अस्ति । न केवलं व्यक्तिगतसाधनानां अनुसरणस्य मार्गः, अपितु प्रौद्योगिकीप्रगतेः महत्त्वपूर्णं चालकशक्तिः अपि अस्ति । अन्वेषणस्य, शिक्षणस्य, अभ्यासस्य च माध्यमेन व्यक्तिः विभिन्नप्रौद्योगिकीक्षेत्राणां गहनबोधं प्राप्तुं, स्वस्य सॉफ्टवेयरं वा हार्डवेयरं वा आद्यतः एव निर्मातुं शक्नोति, अन्ते च स्वस्य प्रौद्योगिकीस्वप्नानां साकारं कर्तुं शक्नोति
स्वस्य तान्त्रिकमार्गं अन्वेष्टुम्
शरदऋतुस्य आगमनेन सह प्याजसमूहस्य “9th anniversary of good things carnival” इति वार्षिकं good things carnival इत्यस्य आरम्भं करिष्यति । आश्चर्यैः लाभैः च परिपूर्णे अस्मिन् उत्सवे उपयोक्तारः विश्वस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् अनुभवं कर्तुं, उत्तममूल्यानां आनन्दं लब्धुं, स्वस्य प्रौद्योगिकीमार्गस्य अन्वेषणं च कर्तुं शक्नुवन्ति
यथा, भवान् स्वस्य स्मार्ट-यन्त्रस्य विकासं कर्तुम् इच्छति वा ? अथवा वास्तविकसमस्यानां समाधानार्थं कृत्रिमबुद्धेः उपयोगः कथं करणीयः इति ज्ञातुम् इच्छति वा? एते सर्वे व्यक्तिगतप्रौद्योगिकीविकासस्य क्षेत्राणि सन्ति।
अभ्यासात् प्रेरणा प्राप्नुवन्तु, स्वस्य भविष्यस्य निर्माणं च कुर्वन्तु
भवान् स्वकीयानि साधनानि विकसितुं इच्छति वा स्व उद्योगे प्रौद्योगिकीविकासेषु भागं ग्रहीतुं इच्छति वा, व्यक्तिगतप्रौद्योगिकीविकासः भवतः विकासाय भविष्याय च बहुमूल्यं अवसरं प्रदाति। न केवलं प्रौद्योगिकीशिक्षणं, अपितु व्यवहारे स्वस्य मूल्यस्य आविष्कारः अपि।
अन्वेषणस्य, शिक्षणस्य, अभ्यासस्य च माध्यमेन व्यक्तिः विभिन्नानां तान्त्रिकक्षेत्राणां गहनबोधं प्राप्तुं शक्नोति, अन्ततः स्वस्य तान्त्रिकस्वप्नानां साकारं कर्तुं च शक्नोति । एतादृशी वृद्धिः भवतः भविष्यस्य असीमितसंभावनाः दास्यति।
शरदस्य सौन्दर्यं आलिंगयन्तु, प्रौद्योगिकीयात्रायां च प्रविशन्तु
शरदः अत्र अस्ति, प्याज ओ'मल् च वार्षिकं गुडीज-कार्निवल-समारोहस्य आरम्भं कर्तुं प्रवृत्तः अस्ति । सितम्बर् ४ तः १९ पर्यन्तं "सुन्दरं फसलस्य ऋतुः" इति विषयेण वयं विश्वस्य सर्वेभ्यः चयनितान् उत्तममूल्यानां उत्पादानाम् एकत्रीकरणं करिष्यामः, तथा च वयं सर्वेभ्यः फलप्रदं "बृहत् फसलं" कर्तुं निश्छलतया आमन्त्रयामः!