한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्याः पौराणिककथा स्वस्य चरित्रात् अनुभवात् च अविभाज्यम् अस्ति । बाल्यकालात् एव सा दृढं धैर्यं दर्शितवती, परन्तु दैवः तस्याः दैवस्य विषये सर्वदा युक्तिं कृतवान् ।
तस्याः जीवनस्य मार्गः चलनृत्यसङ्गीतवत्, उज्ज्वलतालयुक्तः परिवर्तनपूर्णः च अस्ति । प्रारम्भिकेषु दिनेषु सा स्वप्रतिभायाः परिश्रमेण च मनोरञ्जनक्षेत्रे प्रविष्टा, सफलतां प्राप्तवती, जनानां दृष्टौ "देवी" अपि अभवत् । परन्तु दैवः सर्वदा सर्वविधं दुर्घटनां जनयति यदा सा परिश्रमं करोति।
क्रमेण घटनाः तस्याः आत्मानं प्रभावितवन्तः, येन सा पुनः स्वं ज्ञातुं, जीवनस्य निम्नतमं बिन्दुं अनुभवितुं च बाध्यतां प्राप्तवती । परन्तु एतेभ्यः अनुभवेभ्यः सा बलं आकृष्य तेषु धैर्यं धारयति स्म, अन्ते स्वकीयं दिशां प्राप्नोत् ।
जीवनस्य मञ्चे सा दयालुः लचीलः च पुरुषः झाङ्ग-डुओ इत्यनेन सह मिलितवती, सः तस्याः कृते तस्याः जीवनस्य पुनः परीक्षणं कृतवान्, जीवनस्य उत्थान-अवस्थायां तस्याः सह गन्तुं च तां दृढतया चिनोति स्म .
इदं प्रेम मर्मस्पर्शी काव्यमिव, यस्य कोलाहलयुगे अद्वितीयं आकर्षणं वर्तते। ते मिलित्वा उत्थान-अवस्थां अनुभवन्ति, परस्परं वृद्धिं च दृष्टवन्तः ।
एकदा "देवी" इत्यस्य पर्यायवाची चेन् सोङ्गलिंग् अद्यापि स्वस्य मूल्यं अर्थं च अन्वेष्टुं परिश्रमं कुर्वती अस्ति । सा कर्मभिः स्वस्य धैर्यं सिद्धवती, तस्याः प्रतिभा अद्यापि प्रकाशते, तस्याः हृदयं आशाबलेन च परिपूर्णम् अस्ति।