한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिक विकास कार्यमुख्यतया freelance मञ्चे, अफलाइनसञ्चारं च केन्द्रीकृत्य विविधाः पद्धतयः सन्ति, यथा-
- ऑनलाइन मञ्चः : १. अनेकाः सुप्रसिद्धाः freelance मञ्चाः, यथा upwork, fiverr, toptal इत्यादयः, बहुधा सॉफ्टवेयरविकासपरियोजनानि कार्याणि च प्रदास्यन्ति, येन विभिन्नाः विकासकाः प्रतियोगितायां सम्मिलितुं आकर्षयन्ति
- अफलाइन संचारः : १. केचन उद्योगकार्यक्रमाः, तकनीकीमञ्चाः, व्यावसायिकसङ्घः इत्यादयः विकासकान् अफलाइनसञ्चारद्वारा उपयुक्तानि परियोजनानि वा कार्याणि वा अन्वेष्टुं अवसरान् प्रदास्यन्ति।
अंशकालिक विकास कार्यलाभः लचीलापनं स्वायत्तता च अस्ति । विकासकाः स्वकौशलस्य समयसूचनायाश्च आधारेण उपयुक्तानि कार्याणि चिन्वितुं शक्नुवन्ति, तदनुरूपं आयं च प्राप्नुवन्ति । तत्सह, एतत् विकासकानां अनुभवं कौशलं च संचयितुं, अभ्यासात् व्यावसायिकज्ञानं ज्ञातुं, सॉफ्टवेयरविकासे भविष्यस्य करियरविकासाय ठोसमूलं स्थापयितुं च सहायकं भवितुम् अर्हति
ज्ञातव्यं यत्अंशकालिक विकास कार्यन सर्वं सुचारु नौकायानं जातम्। अत्यन्तं प्रतिस्पर्धात्मके विपण्ये सफलतायै प्रोग्रामिंग् तथा संचारकौशलस्य आवश्यकता भवति, तथैव परियोजनायाः आवश्यकतानां अपेक्षितपरिणामानां च सावधानीपूर्वकं अवगमनं आवश्यकम् अस्ति तदतिरिक्तं विपण्यां पदस्थापनार्थं नूतनानां प्रौद्योगिकीनां निरन्तरं शिक्षणं, उद्योगपरिवर्तनस्य अनुकूलनं च आवश्यकम् अस्ति ।
अंशकालिक विकास कार्यआदर्शः न केवलं व्यक्तिगतविकासकानाम् कृते उपयुक्तः, अपितु दलसहकार्यस्य कृते अपि उत्तमः विकल्पः अस्ति । एकत्र कार्यं कृत्वा परियोजनाः अधिकतया अधिकप्रतिफलेन च सम्पन्नाः भवितुम् अर्हन्ति ।
संक्षेपेण, २.अंशकालिक विकास कार्यसॉफ्टवेयरविकासस्य क्षेत्रे एतत् महत्त्वपूर्णं विकासप्रतिरूपम् अस्ति यत् एतत् विकासकान् अधिकविकल्पान् अवसरान् च प्रदाति, उद्योगस्य विकासाय नूतनजीवनशक्तिं अपि आनयति अस्मिन् प्रतिरूपे सफलतां प्राप्तुं व्यावसायिककौशलं, संचारकौशलं, अनुकूलनस्य क्षमता च आवश्यकी भवति ।