한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति अंशकालिकसॉफ्टवेयरविकासपरियोजनानां अन्वेषणं तथा च स्वकौशलस्य समयस्य च उपयोगं कृत्वा स्वतन्त्रतया केचन अल्पकालिकसॉफ्टवेयरविकासकार्यं कर्तुं निर्दिशति एतादृशं कार्यं प्रायः निम्नलिखितपरिदृश्येषु भवति ।
1. अल्पकालिक आवश्यकताः : १. केषाञ्चन कम्पनीनां वा व्यक्तिनां वा विशिष्टकार्यस्य विकासं शीघ्रं पूर्णं कर्तुं आवश्यकं भवति, यथा केचन लघुपरियोजनाः अथवा अनुकूलिताः अनुप्रयोगाः । यथा, कम्पनीयाः अल्पकाले एव जालपुटस्य विकासस्य आवश्यकता भवति, अथवा व्यक्तिस्य स्वस्य उद्यमशीलतायाः परियोजनायाः कार्यक्रमस्य आवश्यकता भवति । अस्मिन् सन्दर्भे प्रोग्रामर्-जनाः स्वस्य तान्त्रिक-कौशलस्य अनुभवस्य च उपयोगं कृत्वा एतादृशानि कार्याणि कर्तुं शक्नुवन्ति ।2. प्रौद्योगिकी संचयः : १. इण्टर्न्शिप्-माध्यमेन नूतनाः प्रौद्योगिकीः, रूपरेखाः च ज्ञातव्याः, स्वव्यावसायिककौशलं सुधारयन्तु, भविष्यस्य कार्यस्य कृते अनुभवं च सञ्चयन्तु। अनेकाः प्रोग्रामरः कार्यप्रक्रियायाः कालखण्डे विविधविविधप्रौद्योगिकीनां, ढाञ्चानां च सम्पर्कं प्राप्नुयुः, येन तेषां नूतनानि कौशल्यं शीघ्रं ज्ञातुं साहाय्यं भवति तथा च तेषां भविष्ये कार्ये तेषां सम्मुखीभूतानां आव्हानानां सामना कर्तुं दृढतरक्षमता भवति3. निःशुल्क व्यवस्था : १. लचीला समयव्यवस्था, परियोजनानि कार्यसमयावधिं च चिनुत येषु भवतः रुचिः भवति, अधिकस्वतन्त्रं कार्यशैलीं च प्राप्नुवन्तु। केषाञ्चन प्रोग्रामर्-जनानाम् कृते ते स्वगत्या कार्यं सम्पन्नं कर्तुं शक्नुवन्ति, अंशकालिकविकासकार्यं च स एव अवसरः ।
परन्तु "अंशकालिकविकासस्य कार्यग्रहणस्य च" प्रक्रियायां परियोजनायाः प्रामाणिकतायाः तत्सम्बद्धानां कानूनानां, नियमानाम्, सुरक्षाप्रतिश्रुतिनां च सावधानीपूर्वकं मूल्याङ्कनं अपि आवश्यकम् अस्ति एकतः परियोजनायाः वैधता सुनिश्चित्य अपरतः व्यक्तिगत अधिकारानां हितानाञ्च रक्षणं सुनिश्चितं कर्तुं आवश्यकं भवति तथा च केषाञ्चन अविश्वसनीयपरियोजनानां वा मञ्चानां सम्मुखीभवनं परिहरितुं च आवश्यकम्
ज्ञातव्यं यत् "अंशकालिकविकासकार्यं" कुर्वन्तः प्रोग्रामर्-जनाः स्वक्षमतानां समयसूचनायाश्च आधारेण समुचितं परियोजनां चयनं कर्तुं प्रवृत्ताः भवन्ति, तथा च परियोजनापक्षेण सह समये एव संवादं कुर्वन्ति येन विशिष्टा आवश्यकताः समयसूचना च पुष्टिः भवति परियोजना। तत्सह, भवद्भिः सर्वदा प्रासंगिककायदानेषु, नियमेषु, सुरक्षाप्रतिश्रुतिषु च ध्यानं दातव्यं यत् भवतः अधिकाराः, हिताः च रक्षिताः सन्ति इति सुनिश्चितं भवति
"अंशकालिकविकासकार्यस्य" अभ्यासात् वयं द्रष्टुं शक्नुमः यत् प्रोग्रामर-जनाः स्वतन्त्रतां लचीलतां च अनुसृत्य भविष्यस्य करियर-विकासस्य सज्जतायै निरन्तरं शिक्षितुं अनुभवं च संचयितुं अपि आवश्यकाः सन्ति प्रौद्योगिक्याः निरन्तरं उन्नतिं समाजस्य विकासेन च एतादृशं कार्यं अधिकाधिकं लोकप्रियं भविष्यति तथा च प्रोग्रामर-जनानाम् कृते अधिकानि अवसरानि, आव्हानानि च आनयिष्यति |.