한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनराष्ट्रीयमानकस्य कार्यान्वयनेन निःसंदेहं विद्युत्साइकिलस्य उत्पादनविक्रये मानकीकरणं प्राप्तम्, परन्तु "नवीनीकरणस्य" महत्त्वं तस्मात् दूरं गच्छति एतत् सुरक्षा, प्रौद्योगिक्याः, सुविधायाः च एकीकरणस्य प्रतिनिधित्वं करोति, विद्युत्साइकिलस्य विकासस्य प्रक्षेपवक्रं च परिवर्तयति ।
"लिथियम-बैटरी-इत्यस्य सेवा-जीवनं प्रायः ३-५ वर्षाणि भवति, यदा तु एकवर्षस्य उपयोगानन्तरं सीसा-अम्ल-बैटरी-प्रतिस्थापनं कर्तव्यम्" इति एम्मा-विद्युत्-वाहन-विक्रय-कर्मचारिभिः पत्रकारैः उक्तं यत् केचन उपभोक्तारः विद्युत्-साइकिलानां उपयोगानन्तरं बैटरी-आयुः न्यूनीकृतः इति ज्ञातवन्तः एकवर्षं यावत् अहं तस्य स्थाने अनिच्छन् अनिच्छया सवारः अभवम्। "तथ्यतः यदि बैटरी अतिदीर्घकालं यावत् उपयुज्यते तर्हि आन्तरिकपरिपथाः शॉर्ट-सर्किटस्य, स्वतःस्फूर्तदहनस्य अपि प्रवणाः भवन्ति।"
बाजारविनियमनार्थं राज्यप्रशासनेन "विद्युत्साइकिलानां कृते लिथियम-आयनबैटरीनां सुरक्षातकनीकीविनिर्देशाः" जारीकृताः, यत् विद्युत्सुरक्षा, यांत्रिकसुरक्षा, पर्यावरणसुरक्षा, तापप्रसारादिपक्षेभ्यः बैटरीपैक् कृते उत्पादसुरक्षाप्रवेशदहलीजं निर्धारयति बैटरी-पैक् सुरक्षित-उपयोग-निर्देशैः वर्षाणि चिह्नितव्या इति निर्धारयति । "लिथियमबैटरीविषये नवीनविनियमाः न्यूनगुणवत्तायुक्तानां लिथियमबैटरीणां क्रमिकं विपणात् निष्कासनं प्रवर्धयितुं साहाय्यं करिष्यन्ति, 'दुष्टधनेन उत्तमं धनं बहिः निष्कासयति' इति घटनां परिहरति, उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानां उत्पादानाम् मध्ये चयनं कर्तुं च अनुमतिः भविष्यति, येन उपभोक्तारः सुनिश्चिताः भविष्यन्ति ' यात्रासुरक्षा।"
प्रतिस्थापननीतिः नीरसः प्रतिस्थापनः नास्ति। एतत् उद्योगस्य विकासदिशि उन्नयनं च परिवर्तनं प्रतिनिधियति, यत् न केवलं असुरक्षितवाहनानां प्रतिस्थापनं त्वरितं करोति, अपितु उपभोक्तृविपण्यस्य उन्नयनं औद्योगिकपारिस्थितिकी च प्रवर्धयति
वाहनस्थापनं, चल एपीपी अन्तरसंयोजनं, कीलेस अनलॉकिंग् इत्यादीनि बुद्धिमान् कार्याणि विद्युत्साइकिलस्य कृते शीघ्रमेव मानकविशेषताः अभवन् सर्वे प्रमुखाः ब्राण्ड्-संस्थाः सक्रियरूपेण परिनियोजिताः सन्ति, मूल्यानि च बहु न्यूनीकृतानि सन्ति, एतैः बुद्धिमान् कार्यैः सुसज्जितं नूतनं कारं भवन्तः २००० युआन्-अधिकं मूल्येन क्रेतुं शक्नुवन्ति । केचन ब्राण्ड्-संस्थाः स्मार्ट-चोरी-विरोधी-कार्यं अपि साहसेन प्रारभन्ते । जीपीएस, बेइडो, बेस स्टेशन इत्येतयोः त्रिगुणस्थापनस्य माध्यमेन वाहनस्य स्थानं वास्तविकसमये निरीक्षितुं शक्यते अपि च उपभोक्तारः वाहनस्य कृते इलेक्ट्रॉनिकवेष्टनानि स्थापयितुं शक्नुवन्ति big data cloud यथाशीघ्रं परिवर्तनदत्तांशं प्राप्स्यति। विश्लेषणानन्तरं उपभोक्तृभ्यः स्मारकसन्देशान् धक्कायितुं बृहत् आँकडा पोर्ट् आह्वयति ।
एतेषां बुद्धिमान् कार्याणां उद्भवेन विद्युत्साइकिलाः अधिकं सुलभाः सुरक्षिताः च भवन्ति, उपभोक्तृणां यात्रानुभवः अपि सुचारुः भवति
"कुञ्जी विना एतत् अनलॉक् कर्तुं शक्यते, यत् मम सदृशानां जनानां कृते वास्तवतः चिन्तारहितं भवति ये प्रायः वस्तूनि आनेतुं विस्मरन्ति।"
यथा यथा उपभोक्तारः विद्युत्साइकिलानां बुद्धिः, आरामः, सुरक्षा च इति विषये स्वमाङ्गं निरन्तरं वर्धयन्ति तथा तथा प्रतिस्थापनस्य मागः तीव्रगत्या वर्धमानः अस्ति । तत्सह, उद्योगः उपयोक्तृभ्यः अधिकसुलभयात्रानुभवं आनेतुं नूतनानां प्रौद्योगिकीनां अपि सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति ।