한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
snapdragon 8 gen4 इत्यस्य सुपर प्रदर्शनम्: सीमातः परं नूतनं अध्यायं च उद्घाटयति
snapdragon 8 gen4 इत्यस्य cpu आवृत्तिः 4.37ghz पर्यन्तं प्राप्तुं शक्नोति, यत् पूर्वपीढीयाः 3.3ghz इत्यस्मात् महत्त्वपूर्णतया अधिका अस्ति, यस्य अर्थः अधिकः कम्प्यूटिंग् गतिः, सुचारुतरः अनुभवः च अस्ति गेम परिदृश्येषु चिप् इत्यस्य अन्तःनिर्मितं gpu सुपर-रिजोल्यूशन तथा सुपर-फ्रेम् समवर्ती प्रौद्योगिकी बाह्यस्वतन्त्रं ग्राफिक्स् चिप् इत्यस्य स्थाने पूर्णतया प्रतिस्थापनं कृत्वा देशी उच्च-फ्रेम् इत्यनेन सह तुलनीयं गेमिंग अनुभवं प्राप्तुं शक्नोति सुपर-रिजोल्यूशन तथा सुपर-फ्रेम् फंक्शन् इत्यनेन क्रीडायां आनयितस्य सुधारस्य विचारं विना अपि स्नैपड्रैगन 8 gen4 इत्यस्य gpu प्रदर्शने अपि 35% कार्यक्षमतासुधारः अभवत्, यस्य अर्थः अधिकः सुचारुता, अधिकशक्तिशाली च अस्ति गेमिंग अनुभवः।
प्रौद्योगिकी नवीनता तथा विपण्यप्रतिस्पर्धा : चुनौतयः अवसराः च सह-अस्तित्वं प्राप्नुवन्ति
प्रथमवारं snapdragon 8 gen4 इत्यनेन स्वयमेव विकसितस्य oryon cpu इत्यस्य उपयोगः कृतः, यत् चिप् आर्किटेक्चर डिजाइन कम्पनी nuvia इत्यनेन निर्मितम् अस्ति, यत् अस्मिन् अधिकं प्रतिस्पर्धां अपि आनयति क्वालकॉम इत्यनेन २०२१ तमे वर्षे चिप् आर्किटेक्चर डिजाईन् कम्पनी nuvia इति कम्पनी अधिग्रहीतवती ।तस्य संस्थापकः जेरार्ड विलियम्स तृतीयः एकदा एप्पल् इत्यस्य महत्त्वपूर्णेषु चिप् डिजाइनरेषु अन्यतमः आसीत् । तस्य समृद्धः अनुभवः प्रौद्योगिकीसञ्चयः च स्नैपड्रैगन ८ जेन्४ इत्यस्य अनुसन्धानविकासयोः नूतनशक्तिं प्रविष्टवान्, येन तस्य अद्वितीयाः लाभाः प्राप्ताः ।
स्नैपड्रैगन 8 gen4 इत्यस्य भविष्यम् : उद्योगं बाधितुं
क्वालकॉमः प्रौद्योगिकी-नवीनीकरणे सफलतानां अन्वेषणं निरन्तरं कुर्वन् अस्ति, तान् उत्पादेषु समावेशयति च । snapdragon 8 gen4 इत्यस्य डिजाइन-अवधारणा "सीमातः परं" अस्ति, यत् नूतनं प्रदर्शन-अनुभवं आनयिष्यति, उद्योग-संरचनायाः च चुनौतीं दास्यति । तस्मिन् एव काले यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा प्रौद्योगिक्याः विकासं भविष्यविकासप्रवृत्तयः च अधिकतया अवगन्तुं चिप् डिजाइनस्य परिवर्तनं, उत्पादनव्ययः, अनुप्रयोगपरिदृश्यं च इत्यादिषु केषुचित् प्रमुखकारकेषु अपि ध्यानं दातव्यम्