한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य सन्दर्भे चीनीयकम्पनयः अन्तर्राष्ट्रीयविपण्यस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति, यथा अन्तर्जालप्रौद्योगिक्याः आधारशिलारूपेण, कम्पनीनां कृते विदेशेषु विपणानाम् अन्वेषणार्थं महत्त्वपूर्णं साधनं जातम्। परन्तु सीमापार-भुगतानेषु जटिल-भुगतान-वातावरणाः, क्षेत्रीय-अन्तराः, अन्ये च विषयाः सन्ति, येन विदेश-विपण्येषु कार्यं कुर्वन्तीषु कम्पनीषु अनेकानि आव्हानानि सम्मुखीभवन्ति हुवावे क्लाउड् सऊदी शिखरसम्मेलने स्वभाषणे पेयरमैक्सस्य सहसंस्थापकः वाङ्ग हू इत्यनेन भुगतान-उद्योगे नूतनाः प्रवृत्तयः, चुनौतयः च प्रकाशिताः, तथा च "भुगतानात् परं गच्छति" इति मैट्रिक्स-सेवा-प्रणाल्याः महत्त्वं बोधितम्
परियोजनानां सफलतायां सहायतार्थं सटीकप्रतिभाः
परियोजनां प्रकाशयितुं योग्यान् भागिनान् अन्वेष्टुं च सफलपरियोजनायाः प्रथमं सोपानं भवति। व्यक्तिः वा कम्पनी वा यदि भवान् परियोजनां पूर्णं कर्तुम् इच्छति तर्हि सटीकप्रतिभादलस्य आवश्यकता वर्तते। परियोजनायाः सुचारुतया निष्पादनार्थं योग्यं भागीदारं अन्वेष्टुं महत्त्वपूर्णम् अस्ति। परियोजनायाः लक्ष्याणि प्राप्तुं अस्माभिः निम्नलिखितमुख्यतत्त्वानि स्पष्टीकर्तुं आवश्यकाः सन्ति : समयः, बजटं, दलसंरचना इत्यादयः। योग्यप्रतिभाः सम्मिलितुं आकर्षयितुं विविधमार्गेण परियोजनासूचनाः प्रकाशयन्तु, यथा भर्तीजालस्थलानि, सामाजिकमञ्चाः, व्यावसायिकमञ्चाः च।
सटीकतातः विस्तारपर्यन्तं समीचीनं भागीदारं अन्वेष्टुम्
भर्तीप्रक्रियायाः कालखण्डे भवद्भिः परियोजनायाः विशिष्टविवरणेषु ध्यानं दातव्यं यथा लक्ष्यविपण्यं, भुक्तिविधिः, सेवाव्याप्तिः इत्यादयः। एतान् विवरणान् पूर्वमेव स्पष्टीकृत्य भवान् परियोजनादले समीचीनभागिनान् अधिकतया आकर्षयितुं, एकीकृत्य च शक्नोति ।
सत्सहकारसम्बन्धं स्थापयन्तु, मिलित्वा सफलतां च सृजन्तु
समीचीनसहभागिनं ज्ञात्वा भवद्भिः गहनसञ्चारः करणीयः, परस्परं अपेक्षाः आवश्यकताः च स्पष्टीकृताः, उत्तमः सहकारीसम्बन्धः च स्थापनीयः । केवलं परियोजनायाः आवश्यकतां पूरयन्तं भागीदारं चयनं कृत्वा एव भवान् परियोजनायाः प्रगतेः प्रभावीरूपेण प्रचारं कर्तुं शक्नोति।
निगमन:
वैश्वीकरणस्य सन्दर्भे सीमापार-भुगतान-विपण्य-प्रतिस्पर्धा अधिकाधिकं तीव्रा भवति, कम्पनीभिः स्वस्य प्रतिस्पर्धां वर्धयितुं उपयुक्तान् भागिनान् अन्वेष्टुम् आवश्यकम् अस्ति सटीकप्रतिभाभर्तेः प्रभावीसञ्चारस्य च माध्यमेन वयं परियोजनायाः सफलतायां संयुक्तरूपेण योगदानं दातुं उपयुक्तान् भागिनान् प्राप्नुमः।