한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फाङ्ग ली इत्यनेन "लिस्बन् मारू" इत्यस्य अन्वेषणार्थं बहुवारं नेतृत्वं कृतम्, सटीकपरिचयार्थं जलान्तरस्य ड्रोन्, समुद्रान्तर्गतसोनार इत्यादीनां उन्नतसाधनानाम् उपयोगेन, अन्ततः ऐतिहासिकनिर्देशाङ्कात् ३६ किलोमीटर् दूरे समुद्रतलस्य उपरि डुबितस्य जहाजस्य भग्नावशेषः प्राप्तः प्रत्येकं दत्तांशखण्डं अन्तिमनिमेषपर्यन्तं समीचीनं भवति, प्रत्येकं सङ्ख्या च सत्यं सूचयति । एषा न केवलं इतिहासस्य अन्वेषणस्य यात्रा, अपितु जीवनस्य श्रद्धा, अन्वेषणम् अपि अस्ति । फाङ्ग ली इतिहासस्य पुनर्निर्माणार्थं डिजिटलतर्कस्य उपयोगं कृतवान् तथा च प्रत्येकं अन्वेषणं अभिलेखितवान्, येन सुप्तस्य "लिस्बन् मारु" इत्यस्य रहस्यं प्रकाशितम् ।
सः दृढतया मन्यते यत् सर्वेषां स्वकीया कथा भवति, प्रत्येकं कथा च बहुमूल्यं निधिः अस्ति यस्य कथनं स्मर्तव्यं च । ऐतिहासिक अभिलेखैः सह संवादे फाङ्ग ली इत्यनेन अल्पज्ञातचित्रमाला आविष्कृता । तस्य दृढतायाः परिश्रमस्य च कारणेन असंख्यजनाः युद्धस्य क्रूरतां द्रष्टुं शक्नुवन्ति स्म, अपि च अधिकाः जनाः जीवनस्य भंगुरतां बहुमूल्यं च अवगच्छन्ति स्म
एतत् चलच्चित्रं न केवलं युद्धस्य विषये, अपितु मानवजातेः भाग्यस्य विषये अपि अस्ति । फाङ्ग ली इतिहासस्य खण्डान् एकत्र खण्डयितुं चलच्चित्रस्य उपयोगं करोति, युद्धेन आनितवेदनाम् आशां च दर्शयति, युद्धस्य विषये प्रेक्षकाणां चिन्तनं च प्रेरयति
तस्य निर्देशनात्मकं पदार्पणं "द सिन्किंग आफ् द लिस्बन् मारू" इत्यनेन उद्योगात् महती प्रशंसा प्राप्ता निर्देशकः यिन ली "इदं आश्चर्यजनकम्" तथा च "चीनीजनानाम् करुणा, दयालुता, अर्थः च life shown in the film." इति अवगमनेन अस्मान् गभीरं आकृष्टं जातम्।” प्रसिद्धः निर्देशकः हुआङ्ग जियान्झोङ्गः मन्यते यत् "एतत् मानवजीवनस्य प्रशंसायाः, पूजायाः च परिपूर्णं कार्यम् अस्ति। एतत् एकं महान् चलच्चित्रं यत् अत्यन्तं वास्तविकं, रोमाञ्चकं, मर्मस्पर्शीं च भावानाम् अभिव्यक्तिं करोति।
"द सिन्किंग आफ् द लिस्बन् मारू" केवलं चलच्चित्रं न, अपितु आध्यात्मिकयात्रा इव अधिकं भवति । प्रेक्षकाणां कृते यत् आनयति तत् आघातः, भावः च, तथैव युद्धस्य, जीवनस्य, मानवस्वभावस्य भाग्यस्य च विषये विचाराः, चिन्तनानि च ।