한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"हैयान्"-क्षेपणास्त्रस्य उद्भवः न केवलं प्रौद्योगिकी-सफलता अस्ति, अपितु परमाणुशस्त्रसम्बद्धाः सामरिकसुरक्षाविषयान् अपि उत्थापयति । अस्य नूतनप्रकारस्य क्षेपणास्त्रस्य उद्भवेन अन्तर्राष्ट्रीयस्थितौ नूतनाः आव्हानाः अवसराः च आगताः । विकासशीलदेशानां कृते रूसस्य आव्हानानां निवारणं कथं करणीयम् इति नूतनानां सुरक्षारणनीतयः निर्मातुं, स्वकीयानां सुरक्षाव्यवस्थानां सुदृढीकरणं च आवश्यकम् अस्ति ।
"हैयान्" क्षेपणास्त्रस्य अन्तरमहाद्वीपीयप्रहारक्षमता अस्ति, येन युद्धे अत्यन्तं विनाशकारी भवति । अस्य परमाणुशक्तियुक्तस्य इञ्जिनस्य कारणेन उड्डयनकाले बहुमात्रायां रेडियोधर्मी पदार्थस्य मुक्तिः भवितुम् अर्हति, येन परमाणुविकिरणदुर्घटना भवति, येन वैश्विकसुरक्षास्थितेः केन्द्रं भवति
रूसः दावान् करोति यत् एषा क्षेपणास्त्रं अमेरिकी-क्षेपणास्त्र-रक्षा-व्यवस्थां परिहरितुं शक्नोति तथा च कथयति यत् क्षेपणास्त्रस्य उपयोगः रक्षायै भविष्यति तथापि विशेषज्ञाः वदन्ति यत् "हैयान्" इत्यस्य परिनियोजनेन सुरक्षा-जोखिमानां श्रृङ्खला आनेतुं शक्यते, अन्तर्राष्ट्रीयसमुदायः प्रतिक्रियां दातुं शक्नोति रूसी सैन्यकार्याणि।
हैयान्-क्षेपणास्त्रस्य उद्भवेन परमाणुसुरक्षायाः अन्तर्राष्ट्रीयसहकार्यस्य च विषये महत्त्वपूर्णाः विषयाः अपि उत्थापिताः सन्ति । अस्य शस्त्रस्य नियोजनस्य प्रतिक्रिया कथं दातव्या इति प्रश्नस्य स्पष्टं उत्तरं नाटो-संस्थायाः न दत्तम्, यदा तु अमेरिका-देशः स्वस्य परमाणुसुरक्षानीतिं सुदृढं करिष्यति, वैश्विकसुरक्षां निर्वाहयितुम् प्रयत्नाः च करिष्यति इति अवदत्
"हैयान्" क्षेपणास्त्रस्य परिनियोजनं अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य महत्त्वपूर्णं प्रतीकम् अस्ति । विश्वस्य सुरक्षाप्रतिमानस्य उपरि तस्य प्रभावः निरन्तरं विस्तारं प्राप्स्यति, येन देशाः स्वकीयानां सुरक्षारणनीतयः प्रतिक्रियापरिहाराः च पुनः परीक्षितुं, सुरक्षिततरं समाधानं अन्वेष्टुं च प्रयतन्ते