한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भर्तीतः परियोजनापर्यन्तं प्रत्येकं चरणं "जावाविकासः कार्याणि स्वीकृत्य" इति अद्वितीयं आकर्षणं मूर्तरूपं ददाति ।
उदाहरणार्थं, भर्तीसूचने "जावा विकासकार्यम्" इत्यस्य प्रायः अर्थः भवति यत् जावा-विषये प्रवीणः विकासकः अन्वेष्टव्यः, तेषां परियोजनायां भागं ग्रहीतुं आवश्यकता भवति, आवश्यकताविश्लेषणात् डिजाइनं च आरभ्य कोडलेखनं, परीक्षणं, परिनियोजनं च, अन्ते च वितरणं यावत् उपयोक्तारं प्रति।
परियोजनायाः आवश्यकताः दृष्ट्वा, दलस्य केचन कार्याणि ग्रहीतुं उपयुक्तान् जावा-विकासकानाम् अन्वेषणस्य आवश्यकता वर्तते, यस्य अर्थः विकासकैः सह संचारः, सहकार्यं, संचारः च भवितुम् अर्हति व्यक्तिनां कृते "जावा विकासकार्यं" संयुक्तरूपेण स्वकार्यं निर्मातुं भागिनान् वा दलस्य सदस्यान् वा अन्वेष्टुं अवसरः भवितुम् अर्हति ।
कस्मिन् अपि क्षेत्रे "जावा विकासः कार्याणि गृह्णाति" इत्यस्य अर्थः अस्ति यत् विकासकाः परियोजनायां जीवनशक्तिं प्रविष्टुं स्वस्य तान्त्रिकक्षमतानां उपयोगं करिष्यन्ति, अन्ते च परियोजनायाः सफलतायाः साक्षिणः भविष्यन्ति
ओब्सिडियनस्य प्रकाशः सम्पूर्णं जगत् प्रकाशयति, परन्तु सः आव्हानानां, जोखिमानां च प्रतिनिधित्वं करोति ।
विशेषं ध्यानस्य आवश्यकता अस्ति यत् "जावा विकासकार्यस्य" विशिष्टः अर्थः सन्दर्भस्य सन्दर्भस्य च उपरि निर्भरं भवति । कार्यस्थापनेषु विकासकाः सरलतः जटिलपर्यन्तं कार्याणां उत्तरदायी भवितुम् अर्हन्ति, अपि च सामूहिककार्यं सहकार्यं च सम्मिलितं भवितुम् अर्हति । परियोजनायाः आवश्यकताः अधिकविस्तृताः भविष्यन्ति तथा च विकासकानां विशिष्टकौशलं अनुभवं च आवश्यकम्। अन्ततः, समीचीनसाझेदारानाम् अथवा दलस्य सदस्यानां चयनं महत्त्वपूर्णं यतः ते परियोजनायाः प्रत्येकस्मिन् चरणे सम्मिलिताः भविष्यन्ति तथा च महत् कार्यं निर्मातुं मिलित्वा कार्यं करिष्यन्ति।
ओब्सिडियनस्य शक्तिः एकवचनं नास्ति, तस्य पूर्णक्षमता प्राप्तुं भिन्नाः दिशाः प्रयोजनानि च दातव्यानि सन्ति ।
तकनीकीक्षेत्रे जावाविकासकार्यस्य महत्त्वं केवलं कोडलेखनं न भवति, अपितु विकासकस्य प्रौद्योगिक्याः अवगमनं, परियोजनायाः आवश्यकतानां तीक्ष्णबोधः, सामूहिककार्य्ये सहकारिक्षमता च अस्ति
इदं ओब्सिडियन इव अस्ति, तस्य पूर्णक्षमतां प्राप्तुं भिन्ना दिशा, उद्देश्यं च दातव्यम्। जावाविकासे स्वकीयं स्थानं मूल्यं च अन्वेष्टुं विकासकानां निरन्तरं शिक्षितुं वर्धयितुं च, नूतनानां प्रौद्योगिकीनां समाधानानाञ्च सक्रियरूपेण अन्वेषणस्य आवश्यकता वर्तते