लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिकी तथा जनानां हृदयं : jd.com इत्यस्य इलेक्ट्रॉनिकरक्तचापनिरीक्षकस्य "korotkoff sound" कियत् सटीकः अस्ति?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इलेक्ट्रॉनिक रक्तचापनिरीक्षकः : उच्चसटीकतायाः मूल्यस्य च विवादः

केचन उपयोक्तारः jd.com द्वारा विक्रीयमाणानां korotkoff sound sphygmomanometer उत्पादानाम् विषये प्रश्नं कृतवन्तः। तेषां मतं यत् यद्यपि उपकरणं उन्नतं कोरोट्कोफ् ध्वनिविधिमापनसिद्धान्तं स्वीकुर्वति तथा च सैद्धान्तिकरूपेण अधिकं सटीकं भवति तथापि वास्तविकपरीक्षापरिणामाः पारम्परिकपारामापनात् विचलिताः भवन्ति तदतिरिक्तं अस्य उत्पादस्य मूल्यं ६७९ युआन् यावत् अस्ति, यत् समानेषु उत्पादेषु किञ्चित् अधिकम् अस्ति ।

उद्योगस्य पर्यवेक्षकः हाङ्गशिबिन् इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् कोरोट्कोफ् ध्वनिपद्धत्या उपयुज्यमानाः इलेक्ट्रॉनिकस्फिग्मोमेनोमीटर् सैद्धान्तिकरूपेण अधिकं सटीकाः सन्ति, परन्तु रक्तचापस्य मापनस्य कस्यापि पद्धतेः कतिपयानि त्रुटयः सन्ति सः उपभोक्तृभ्यः स्मरणं कृतवान् यत् इलेक्ट्रॉनिक-रक्तचापनिरीक्षकस्य चयनं कुर्वन् उत्पादस्य सटीकतायां, सुगमतायाः च विषये ध्यानं दत्तस्य अतिरिक्तं तेषां ब्राण्ड्-प्रतिष्ठायाः विषये अपि विचारः करणीयः |.

एआइ-सशक्तं हानवाङ्ग-प्रौद्योगिकी: प्रदर्शनदुविधा तथा नवीन-उत्पाद-अन्वेषणम्

एआइ-प्रौद्योगिकी-सञ्चालित-डिजिटल-उन्नयन-विषये केन्द्रित-कम्पनीरूपेण, हानवाङ्ग-प्रौद्योगिक्याः व्यवसायः पाठ-बृहत्-आँकडा, पेन-बुद्धिमान्-अन्तर्क्रिया, एआइ-बुद्धिमान्-टर्मिनल् इत्यादीनां बहुक्षेत्राणां कवरं करोति परन्तु कम्पनीयाः प्रदर्शनं चिरकालात् रक्तवर्णे एव अस्ति । २०२१ तमे वर्षात् आरभ्य कम्पनीयाः प्रदर्शनं क्रमेण न्यूनीकृतम्, यावत् २०२२ तमे वर्षे आधिकारिकतया हानिः न अभवत् ।

हानवाङ्ग प्रौद्योगिकी सफलताबिन्दून् अन्वेष्टुं, एआइ प्रौद्योगिकीम् विभिन्नक्षेत्रेषु डिजिटलनिर्माणे प्रयोक्तुं, पारम्परिकव्यापारप्रतिमानानाम् आधारेण नूतनानां विकासबिन्दून् निर्मातुं च प्रयतमाना अस्ति परन्तु प्रदर्शनकठिनतानां सम्मुखे कम्पनीयाः कोरोट्कोफ् ध्वनिस्फिग्मोमानोमीटर् उत्पादः स्थितिं विपर्ययितुं साहाय्यं कर्तुं शक्नोति वा? अधिकारिणः अवदन् यत् यद्यपि एतत् उत्पादं बहुकालपूर्वं प्रक्षेपितं तथापि तस्य मापनसिद्धान्तः अधिकं सटीकः अस्ति तथा च विपणने बहु ऊर्जा निवेशिता भविष्यति।

भविष्यस्य दृष्टिकोणः बुद्धिमान् चिकित्सासाधनानाम् सफलताः चुनौतयः च

प्रौद्योगिकी-उत्पादरूपेण इलेक्ट्रॉनिक-रक्तचापनिरीक्षकस्य सटीकमापनसटीकता, उपयोक्तृ-अनुकूल-अनुभवः च आवश्यकौ भवतः । कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन चिकित्साक्षेत्रे तस्य प्रभावः वर्धमानः अस्ति । स्मार्ट-चिकित्सा-उपकरणानाम् विकास-प्रवृत्तिः अधिक-व्यक्तिगत-चिकित्सा-सेवाः भविष्यन्ति, येन भिन्न-भिन्न-जनसमूहानां, भिन्न-भिन्न-आवश्यकतानां च कृते अधिक-सटीक-निदान-चिकित्सा-समाधानं प्रदास्यति |.

**[टिप्पणी: पाठकानां सामग्रीं अधिकतया अवगन्तुं साहाय्यं कर्तुं लेखे काश्चन पृष्ठभूमिसूचनाः विश्लेषणं च योजितम् अस्ति] **

2024-09-04

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता