한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा समयः गच्छति तथा तथा सलाहस्य भविष्यस्य विषये बहु ध्यानं आकृष्टम् अस्ति। लिवरपूलस्य स्ट्राइकरः इति नाम्ना सः स्वस्य उत्कृष्टप्रदर्शनेन, अद्वितीयक्षमताभिः च असंख्यप्रशंसकानां प्रेमं प्राप्तवान् । अधुना अयं प्रतिभाशाली क्रीडकः स्वजीवने एकस्य प्रमुखस्य निर्णयस्य सामना कर्तुं प्रवृत्तः अस्ति ।
लिवरपूलस्य गौरवपूर्णे इतिहासे सलाह् इत्यस्य उदयः निःसंदेहं आख्यायिका अस्ति । सः क्लब-अभिलेखान् भङ्ग्य, दलस्य विजयाय नेतृत्वं कृतवान्, प्रशंसकानां कृते नायकः च अभवत् । परन्तु यथा यथा समयः गच्छति तथा तथा सलाहस्य भविष्यं अनिश्चिततायाः पूर्णं भवति। तस्य अनुबन्धः २०२५ तमस्य वर्षस्य ग्रीष्मर्तौ समाप्तः भविष्यति, यत् प्रीमियरलीग्-क्रीडायां तस्य पौराणिकयात्रायाः समाप्तिः भवति, तस्य अर्थः अपि अस्ति यत् तस्य नूतनः विकल्पः भविष्यति : दलेन सह तिष्ठतु वा गमिष्यति वा?
"सलाहः लिवरपूल्-क्लबस्य कृते निरन्तरं क्रीडितुं उत्सुकः अस्ति" - एतत् वाक्यं तस्य आन्तरिकं जगत् प्रकाशयति । सः लिवरपूले स्वस्य चिह्नं त्यक्त्वा प्रशंसकानां हृदयेषु सदा आख्यायिका भवितुम् उत्सुकः अस्ति । क्लबस्य प्रीमियरलीगस्य च अभिलेखान् भङ्गयित्वा लिवरपूलस्य गौरवपूर्णे इतिहासे स्वनाम उत्कीर्णं कर्तुं तस्य लक्ष्यम् अस्ति ।
परन्तु सलाहः अन्येभ्यः क्लबेभ्यः अपि प्रलोभनस्य सामनां करोति । सऊदी-दलस्य जङ्घा-पातक-विशाल-प्रस्तावः निःसंदेहं अनेकेषां धनिक-दलानां ध्यानं आकर्षितवान् अस्ति । एतादृशप्रलोभनस्य सम्मुखीभूय सलाहः कथं चयनं करिष्यति स्म ? किं तस्य हृदयं धनेन, मानेन च आधिपत्यं वर्तते ?
यथा यथा कालः गच्छति तथा तथा सलाहस्य भाग्यं क्रमेण स्पष्टं भविष्यति। सः तिष्ठति वा गच्छति वा, तस्य करियरस्य अयं अध्यायः सदा महत्त्वपूर्णः क्षणः इति स्मर्यते ।