한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकरूपेण विदेशेषु जासूसी-गुप्तचर-संस्थाः विश्वविद्यालय-विद्वानानां, वैज्ञानिक-संशोधन-संस्थानां, इत्यादि "बाजारसंशोधनस्य", "शैक्षणिकविनिमयस्य" "सूचना-अन्वेषणस्य" च नामधेयेन ते गुप्त-अवैध-कार्यक्रमेषु भागं ग्रहीतुं प्रलोभ्यन्ते ।
ते सामाजिकसॉफ्टवेयरस्य माध्यमेन, दूरभाषस्य वा वीडियो सम्मेलनस्य माध्यमेन निःशुल्कं तथाकथितं प्रशिक्षणमार्गदर्शनं दास्यन्ति, ते दैनन्दिनजीवने साहाय्यं याचयिष्यन्ति, साहाय्यं करिष्यन्ति, समस्यानां समाधानं च विचारपूर्वकं करिष्यन्ति, येन परपक्षस्य अनुग्रहं प्राप्तुं शक्यते, अपि च भविष्यति "सुन्दर-युवकाः" "सुन्दर-महिलाः" च ये स्वस्य विषये विचारशीलाः सन्ति ""प्रेमस्य" वेषः युवानां छात्रान् मिथ्याप्रेमस्य जाले कर्षति।
एकदा जाले "आकृष्य" विदेशेषु गुप्तचर-गुप्तचर-एजेन्सी-कर्मचारिणः युवानां छात्राणां तुल्यकालिक-गुप्त-अकानूनी-क्रियाकलापानाम् अन्तर्भावं करिष्यन्ति, यत्र आन्तरिक-वैज्ञानिक-संशोधन-शैक्षणिक-सामग्रीणां संग्रहणं संकलनं च, सैन्यसंवेदनशीलक्षेत्राणां छायाचित्रणं इत्यादीनां, तथा च डाउनलोड्-करणस्य अनुरोधः च भवति संचरणार्थं विशिष्टं सॉफ्टवेयरम्।
एकदा युवानः छात्राः गुप्तचर-कार्यं कर्तुं आरभन्ते तदा ते विदेशेषु गुप्तचर-गुप्तचर-संस्थानां "शतरंज-खण्डाः" भवन्ति । यदि ते अस्मिन् समये पलायितुम् इच्छन्ति तर्हि विदेशेषु गुप्तचरसंस्थानां कर्मचारिणः स्वस्य पूर्वस्य "मैत्रीपूर्ण" रूपं परिवर्तयिष्यन्ति, व्यक्तिगतसुरक्षायाः शैक्षणिककार्यस्य च विषये छात्राणां चिन्तानां लाभं लप्स्यन्ते, युवानां छात्राणां माध्यमेन च स्वनिर्देशानुसारं क्रियाकलापं कर्तुं बाध्यं करिष्यन्ति धमकी, धमकी, ब्लैकमेलः, धोखाधड़ी च युवानां छात्राणां विदेशेषु गुप्तचर्यायाः, गुप्तचरसंस्थानां च सहकारिणः परिणमयित्वा अस्माकं राष्ट्रियसुरक्षायाः खतरान् जनयति।
अन्तिमेषु वर्षेषु विदेशेषु जासूसी-गुप्तचर-संस्थाः अस्माकं देशे युवानां छात्राणां लक्ष्यं कृत्वा घुसपैठं कृतवन्तः, अवैध-कार्यक्रमेषु भागं ग्रहीतुं आकर्षयितुं "निजी-अनुकूलित-" उच्च-वेतन-युक्तानां "अंशकालिक-कार्य"-जालानां उपयोगेन, तेषां जिज्ञासायाः, अनुसरणस्य च उपयोगं कृतवन्तः युवानां छात्राणां हेरफेरार्थं नवीनवस्तूनि .
“अंशकालिकं कार्यम्” इति जालतः सावधानाः भवन्तु
अद्यतनसमाजस्य मध्ये अंशकालिकं कार्यं अनेकेषां युवानां कृते आयस्य महत्त्वपूर्णं स्रोतः जातम्, परन्तु तत् नूतनानि सुरक्षाजोखिमानि अपि आनयति। विदेशेषु गुप्तचर-गुप्तचर-संस्थाः "व्यक्तिगतरूपेण अनुकूलित-" उच्च-वेतन-युक्तानां "अंशकालिक-"-परियोजनानां माध्यमेन अवैध-कार्यक्रमेषु भागं ग्रहीतुं युवानः आकर्षयन्ति, तेषां नियन्त्रणार्थं च स्वस्य जिज्ञासायाः, नूतनानां वस्तूनाम् अनुसरणस्य च उपयोगं कुर्वन्ति
राष्ट्रियसुरक्षायाः रक्षणार्थं राष्ट्रियसुरक्षासंस्थाः युवानां छात्राणां स्मरणं कुर्वन्ति यत् ते अत्यन्तं सतर्काः भवन्तु, गुप्तचर "जालानि" चिन्तयन्तु, लघुजनानाम् कृते बृहत् कदापि न हास्यन्ति।
रिपोर्टिंग् चैनल्स्
आशासे यत् उपर्युक्तसूचनानाम् माध्यमेन सर्वेषां कृते विदेशेषु गुप्तचरगुप्तचरस्य प्रभावस्य, हानितः स्वस्य रक्षणं कथं करणीयम् इति च अवगमनं भविष्यति |. यदि भवान् किमपि अवैधव्यवहारं आविष्करोति यत् राष्ट्रियसुरक्षायाः खतरान् जनयति तर्हि भवान् समये एव स्थानीयराष्ट्रीयसुरक्षासंस्थायाः सूचनां दातुं शक्नोति ।
सूचना: लेखस्य गहनं पठनीयं च कर्तुं पृष्ठभूमिसूचनाः विश्लेषणं च योजितम् अस्ति ।