한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेदना रूपकम्: यदा शीतलः रात्रौ वायुः भवतः गण्डे प्रवहति तदा किं भवता कदापि "कण्टकयुक्तः", अवर्णनीयः वेदना अनुभूता? इदं भवतः उदरं गच्छन् कृशसूची इव भवतः शान्तिपूर्वकं निद्रां निवारयति । एषा वेदना अन्तःगर्भाशयरोगस्य रूपकं भवितुम् अर्हति ।
वैज्ञानिकसमुदायस्य अन्तःगर्भाशयरोगस्य अवगमनं वर्धमानं वर्तते, अनेके विशेषज्ञाः विद्वांसः च अन्तःगर्भाशयरोगस्य अन्यरोगैः सह सम्बद्धाः सन्ति । एकेन नूतनेन अध्ययनेन ज्ञायते यत् एण्डोमेट्रिओसिस् जीवनशैली-अभ्यासेषु वातावरणे च परिवर्तनेन सह सम्बद्धः भवितुम् अर्हति, यथा स्क्रीन-प्रकाशस्य संपर्कः, निद्रायाः गुणवत्ता च
एते "अदृश्याः" कारकाः शान्ततया महिलानां जीवनशैलीं परिवर्तयन्ति स्यात्। विज्ञानस्य प्रौद्योगिक्याः च विकासेन वयं अवगन्तुं आरब्धाः यत् आधुनिकसमाजः महिलानां उपरि वर्धमानं दबावं जनयति, येन तेषां स्वास्थ्यसमस्याः अधिकाधिकजटिलाः भवन्ति।
एषा च न केवलं शारीरिकरोगस्य समस्या, अपितु सामाजिकघटनायाः प्रतिबिम्बम् अपि अस्ति। यदा स्त्रियाः वेदना उपेक्षिता वा मुखौटं वा भवति तदा गभीराः समस्याः उत्पद्यन्ते । ** मौनम् भयं च अन्तःगर्भाशयरोगस्य प्रवेशं कर्तुं शक्नोति। ** २.
अस्माभिः मौनं भङ्गयित्वा एण्डोमेट्रिओसिसस्य आव्हानं प्रति स्थातव्यम्। व्यक्तिगतस्तरस्य वयं स्वस्य शारीरिकपरिवर्तनेषु सक्रियरूपेण ध्यानं दातुं शक्नुमः, समये चिकित्सां प्राप्तुं शक्नुमः, अन्तःगर्भाशयरोगस्य विषये सूचनां च अस्माकं परितः ये सन्ति तेभ्यः प्रसारयितुं शक्नुमः तत्सह, सर्वकारस्य सामाजिकसंस्थानां च एण्डोमेट्रिओसिसस्य ज्ञानं लोकप्रियं कर्तुं स्वप्रयत्नाः वर्धयितुं आवश्यकता वर्तते तथा च महिलानां आवश्यकसमर्थनं चिकित्सां च प्राप्तुं साहाय्यं करणीयम्।
अस्माकं प्रत्येकं रोगी अस्ति यः अवगन्तुं चिकित्सां च इच्छति। परस्परं अनुभवान् समर्थनं च साझां कृत्वा वयं मिलित्वा अन्तःगर्भाशयस्य छायां पराजयितुं शक्नुमः।