한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इत्यस्य अर्थः अस्ति यत् व्यावसायिककौशलयुक्ताः विकासकाः सक्रियरूपेण अंशकालिकपरियोजनानि, यथा वेबसाइट्, एप्, लघुकार्यक्रमः अन्यविकासकार्यं च, मञ्चानां अथवा सामाजिकजालस्य माध्यमेन अन्विष्यन्ति, स्वस्य आधारेण विकासाय उपयुक्तानि परियोजनानि चयनं कुर्वन्ति च क्षमताः रुचिः च। अंशकालिकविकासस्य एतत् रूपं न केवलं व्यक्तिगतआवश्यकतानां पूर्तिं कर्तुं शक्नोति, अपितु शीघ्रमेव अनुभवं सञ्चयितुं शक्नोति।
"अंशकालिकविकासकार्यस्य" कृते कतिपयानां कौशलानाम् अनुभवस्य च आवश्यकता भवति, यथा प्रोग्रामिंगभाषाभिः परिचितता, सामान्यतया प्रयुक्ताः विकाससाधनाः, कोडिंग् मानकानि च तत्सह, दीर्घकालीन न्यूनवेतनयुक्ते कार्यवातावरणे पतने वा व्यावसायिकनिर्देशस्य अभावे वा परिहाराय परियोजनानां चयनं कुर्वन् जोखिमानां लाभानाञ्च विषये अपि ध्यानं दातव्यम्।
दत्तांश-सञ्चालित-युगे “स्वतन्त्र-कार्यस्य” अवसराः, आव्हानानि च
यथा यथा दत्तांशतत्त्वानां महत्त्वं निरन्तरं ज्ञायते तथा तथा अंशकालिकविकासस्य रोजगारस्य च प्रतिरूपं क्रमेण ध्यानं आकर्षितवान् । तथापि तस्य समक्षं केचन आव्हानाः अपि सन्ति । प्रथमं, कथं प्रभावीरूपेण समीचीनानि परियोजनानि अन्वेष्टव्यानि? द्वितीयं, कथं भवतः प्रतिस्पर्धात्मकतां वर्धयितुं शक्यते, विपणेन निर्मूलितं न भवेत्?
"अंशकालिकविकासस्य कार्यग्रहणस्य च" भविष्यस्य विकासस्य प्रवृत्तिः।
यथा यथा प्रौद्योगिकी, विपणयः च परिवर्तन्ते तथा तथा "अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपं क्रमेण नूतनानां दिशानां प्रतिमानानाञ्च विकासं करिष्यति । उदाहरणतया:
- बृहत् आँकडा मञ्चानां उदयः : १. बृहत्-परिमाणस्य आँकडा-मञ्चाः विकासकानां कृते अधिकानि अवसरानि संसाधनानि च प्रदास्यन्ति, येन तेषां अधिकानि परियोजनानि अन्वेष्टुं साहाय्यं भविष्यति ।
- कृत्रिमबुद्धिप्रौद्योगिक्याः लोकप्रियता : १. कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासः "अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपस्य विकासं अपि प्रवर्धयिष्यति तथा च विकासकानां कृते नूतनान् अवसरान् आनयिष्यति।
- व्यक्तिगत अनुकूलितसेवाः : १. प्रौद्योगिक्याः उन्नत्या सह अधिकानि व्यक्तिगतसेवाः भिन्न-भिन्न-आवश्यकता-युक्तानां विकासक-समूहानां आवश्यकतानां पूर्तये नूतना प्रवृत्तिः भविष्यन्ति ।
दत्तांश-सञ्चालित-युगे सॉफ्टवेयर-विकासकानाम् निरन्तरं शिक्षणं, अनुकूलनं च आवश्यकम्
आँकडा-सञ्चालित-युगे सॉफ्टवेयर-विकासकानां निरन्तरं नूतनानां प्रौद्योगिकीनां, विपण्यपरिवर्तनस्य च अनुकूलतां प्राप्तुं च आवश्यकता वर्तते । केवलं स्वकौशलं क्षमतां च निरन्तरं सुधारयित्वा एव भवन्तः अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टाः भवितुम् अर्हन्ति।