한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः पृष्ठभूमितः वयं ऊर्जाभण्डारणप्रौद्योगिकीक्रान्तिं संयुक्तरूपेण प्रवर्धयितुं अस्माकं दलेन सह सम्मिलितुं उत्कृष्टान् अभियंतान् तकनीशियनानपि अन्विष्यामः!
वयं राष्ट्रिय ऊर्जासुरक्षां स्थायिविकासलक्ष्यं च प्राप्तुं सहायतार्थं चुनौतीभिः अवसरैः च पूर्णे परियोजनायां भागं ग्रहीतुं अवसरं प्रदास्यामः!
परियोजनापरिचयः : १.
अस्माकं परियोजनाः ऊर्जाभण्डारणप्रौद्योगिक्यां नवीनतां प्रवर्धयितुं वास्तविक-जगतः परिदृश्येषु तस्य प्रयोगाय च समर्पिताः सन्ति। वयं विद्युत्प्रदायस्य दक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च डिजाइनं कृत्वा नूतनानां ऊर्जाभण्डारणप्रणालीनां विकासं निर्माणं च कुर्मः, येन भविष्ये ऊर्जासंक्रमणे योगदानं भवति।
भर्ती लक्ष्यम् : १.
- अभियंता: विद्युत् अभियांत्रिकी, नियन्त्रणप्रणाली, संवेदकप्रौद्योगिकी इत्यादिषु व्यावसायिकज्ञानं भवतु, ऊर्जाभण्डारणपरियोजनानां डिजाइनं, कार्यान्वयनम्, अनुरक्षणं च परिचितं भवेत्।
- तकनीकी कर्मचारी: विद्युत् चुम्बकीयक्षेत्रेषु, मोटरप्रौद्योगिकी, नियन्त्रणसॉफ्टवेयर इत्यादिषु प्रवीणः, परियोजनानां कृते तकनीकीसमाधानस्य डिजाइनं विकासं च स्वतन्त्रतया सम्पन्नं कर्तुं समर्थः।
अस्माकं भवतः सहभागिता आवश्यकी अस्ति : १.
- ऊर्जा-भण्डारण-प्रणालीनां विकासे अनुकूलने च विविध-तकनीकी-चुनौत्यस्य समाधानार्थं च अस्माकं भवतः साहाय्यस्य आवश्यकता वर्तते |
- यदि भवान् ऊर्जासुरक्षायाः स्थायित्वस्य च विषये भावुकः अस्ति, तथा च नवीनतायां सफलतासु च भागं ग्रहीतुं उत्सुकः अस्ति तर्हि भवान् आदर्शः भागीदारः भविष्यति!
अस्माभिः सह सम्मिलितं भवन्तु, ऊर्जाक्रान्तिस्य भागः भवतु!