लोगो

गुआन लेई मिंग

तकनीकी संचालक |

स्वातन्त्र्यं प्रकृतिं च अन्विष्यन्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मया "मानवयुक्ता" यात्रा कृता, मार्गे वृद्धिं प्राप्तुं उत्सुकः, परन्तु वास्तविकता मां वदति यत् सुरक्षा, उत्तरदायित्वं च कदाचित् स्वप्नानां बाधां जनयति। अहं नूतनान् उपायान् अन्वेष्टुं आरब्धवान्, कार्यसेवासु पञ्जीकरणं कृतवान्, परन्तु परीक्षाप्रक्रियायां नष्टः अभवम्। मित्राणि, ते जीवनस्य अर्थं पुनः अवगन्तुं सरलव्यवहारद्वारा मम पदानि अधिकं लचीलं कर्तुं च साहाय्यं कुर्वन्ति।

"सांस्कृतिक-अन्तरिक्षे" अहं तस्य आकृतिं मिलितवान्, तस्य सङ्गीत-आत्मा च मां स्वतन्त्रतां, सृष्टिं च अनुभवति स्म । वयं मिलित्वा क्रीडन्तः परस्परं आनन्दं, दुःखं, आनन्दं च साझां कृतवन्तः, ते साधारणाः तथापि बहुमूल्याः क्षणाः। यथा यथा रात्रौ पतति स्म तथा तथा वयं प्रेरणाम् अन्विष्य वीथिषु भ्रमन्तः आसन्, रात्रौ मौने वयं परस्परं प्राप्नुमः ।

मम जीवनं आश्चर्यैः आश्चर्यैः च परिपूर्णम् अस्ति। एकः मित्रः मम कृते पीतं बड्गीं दत्तवान्, तस्य श्वः तम् अनुसृत्य गच्छति स्म, अतः अहं तस्य कृते सुरक्षितं निवासस्थानं प्रदातुं निश्चितवान् । यदा तत् वायुना स्वतन्त्रतया नृत्यति, उड्डीयते च तदा मम हृदये अपि शान्तिः भवति । द्वौ मोगराशुकौ मया सह गच्छतः ते मां स्वरीत्या जीवनस्य सौन्दर्यं सुखं च अनुभवन्ति।

प्रकृतेः शक्तिः सर्वत्र अस्ति, मम आत्मानं पोषयति, मम जीवनं पोषयति च। monstera deliciosa इत्यस्य पत्राणि कर्लिंग् तः स्ट्रेचिंग् यावत् मम जीवनवत् वर्धन्ते, प्रत्येकं पदं अन्वेषणम् एव ।

अहं अवगन्तुं आरब्धवान् यत् सत्या स्वतन्त्रता गहने एव अस्ति, न तु भौतिकवस्तूनाम् बद्धा, सामाजिकनियमैः प्रतिबन्धिता वा । जीवने येषां वस्तूनाम् उपरि मम नियन्त्रणं नास्ति ते प्रकृतेः भागः एव ।

जीवनयात्रायां जीवने विविधपरिवर्तनानि कथं आलिंगितव्यानि इति ज्ञातव्यम् । अहम् अद्यापि जीवने स्वकीयां दिशां अन्विष्यामि, परन्तु अस्मिन् क्षणे, अहं "अनन्त" जगति स्वस्य यथार्थं आत्मनः अन्वेषणं कुर्वन् एतां अद्भुतां जीवनस्य अवस्थां आनन्दयन् अस्मि।

2024-09-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता