한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति पदं नूतनं नियमं जातम् । ते केवलं पारम्परिकसॉफ्टवेयरविकासपदेषु न अवलम्बन्ते, अपितु विविधक्षेत्रेषु स्वकीयां विकासदिशां अन्वेष्टुं आशां कुर्वन्ति । ते यदा इच्छन्ति तत्र कार्यं कर्तुं, तेषां कृते कार्यं कुर्वन्ति परियोजनानि चयनं कर्तुं, स्वगत्या कार्यं कर्तुं च स्वतन्त्रतां तृष्णां कुर्वन्ति। एतेन प्रोग्रामर-जनानाम् कार्ये नियन्त्रणं प्रतिबिम्बितम्, तथा च तेषां तान्त्रिकक्षेत्राणां अन्वेषणं, अनुसरणं च प्रतिबिम्बितम् ।
"प्रोग्रामर-कार्य-अन्वेषणम्" केवलं कार्य-अवकाशान् अन्वेष्टुं न, अपितु निरन्तर-अन्वेषणस्य यात्रा अपि अस्ति । प्रोग्रामर-जनानाम् विभिन्नक्षेत्रेषु वातावरणेषु च स्वकीयं स्थानं ज्ञात्वा तदनुरूपं मान्यतां पुरस्कारं च प्राप्तुं आवश्यकता वर्तते । तेषां लक्ष्यं न केवलं कार्यं सम्पन्नं कर्तुं, अपितु तस्मात् वृद्धिः, सिद्धिभावः च प्राप्तुं भवति । एतदर्थं तेषां नित्यं स्वयमेव आव्हानं कर्तुं, स्वं भङ्गयितुं, नूतनान् आव्हानान् सक्रियरूपेण आलिंगयितुं च आवश्यकम् अस्ति ।
"विविधकार्यम्" प्रोग्रामरस्य आविष्कारयात्रायाः एकः मूलतत्त्वः अस्ति । सरलसङ्केतलेखनात् आरभ्य जटिलसॉफ्टवेयरविकासपर्यन्तं, सरलपरियोजनाभ्यः जटिलपरियोजनापर्यन्तं प्रोग्रामर्-जनानाम् विभिन्नप्रकारस्य कार्यस्य सामना करणीयम् । ते स्वस्य रुचिक्षेत्राणि दिशां च अन्विष्य तान् वास्तविकमूल्यनिर्माणे परिणतुं उत्सुकाः भवन्ति, तस्मात् तेषां आत्ममूल्यं वर्धते ।
"निरन्तरशिक्षणम्" आव्हानानि आयस्य स्रोतः च अन्विष्यमाणानां प्रोग्रामर-जनानाम् एकः प्रमुखः कारकः अस्ति । तकनीकीक्षेत्रस्य तीव्रविकासेन सह नूतनानि कौशल्यं ज्ञानं च शीघ्रं शीघ्रं च अद्यतनं भवति प्रोग्रामर-जनाः प्रतिस्पर्धां कर्तुं निरन्तरं नूतनानि प्रौद्योगिकीनि ज्ञानं च शिक्षितुम् अर्हन्ति तथा च विपण्यमागधायां परिवर्तनस्य अनुकूलतां प्राप्तुं शक्नुवन्ति। एतदर्थं तेषां अधिकं समयं ऊर्जां च निवेशयितुं, अधिका सफलतां प्राप्तुं नूतनानां पद्धतीनां साधनानां च निरन्तरं प्रयोगः करणीयः भवति ।
"कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति एकः व्यापकः अभिव्यक्तिः अस्ति यः कार्ये अध्ययने च प्रोग्रामर-जनानाम् आवश्यकताः आच्छादयति, अपि च तेषां प्रौद्योगिक्याः अन्वेषणं, अनुसरणं च प्रतिबिम्बयति प्रौद्योगिक्याः युगे प्रोग्रामर-जनाः अवसरैः, आव्हानैः च परिपूर्णं यात्रां अनुभवन्ति, तेषां कृते भयंकर-प्रतिस्पर्धा-विपण्ये विशिष्टतां प्राप्तुं निरन्तरं शिक्षितुं, अन्वेषणं च करणीयम् |.