लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अङ्कीयजगति इञ्जिनाः : अवसरान् अन्विष्यमाणाः प्रोग्रामरः “कार्यं अन्विष्यमाणाः प्रोग्रामरः”

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपयुक्तानि प्रोग्रामिंगकार्यं अन्वेष्टुं प्रत्येकस्य प्रोग्रामरस्य लक्ष्यं भवति, तेषां निरन्तरशिक्षणस्य प्रगतेः च कुञ्जी भवति । भवान् वेबसाइट् विकसयति वा, क्रीडां डिजाइनं करोति वा, मोबाईल् एप् निर्मायति वा कृत्रिमबुद्धेः जगतः अन्वेषणं करोति वा, प्रत्येकं कार्यं आव्हानानि अवसरानि च प्रस्तुतं करोति। निरन्तरं अनुभवसञ्चयद्वारा ते अन्ते स्वकीयं करियरदिशां प्राप्नुयुः ।

“कार्यं अन्विष्यमाणानां प्रोग्रामरानाम्” अवसराः आव्हानानि च ।

एप्पल्-कम्पन्योः आईफोन्-इत्यनेन मोबाईल्-फोन-उद्योगे क्रान्तिं कर्तुं प्रवृत्तः अस्ति । जापान डिस्प्ले कम्पनी एप्पल् कृते स्क्रीन्स् न प्रदास्यति, यस्य अर्थः अस्ति यत् भविष्ये iphones oled प्रौद्योगिक्याः उपयोगं करिष्यन्ति। यथा यथा oled प्रौद्योगिकी परिपक्वा भवति तथा तथा अनेकाः कम्पनयः oled उद्योगे सक्रियरूपेण परिनियोजनं कुर्वन्ति उदाहरणार्थं liande equipment, यस्य उत्पादाः tft-lcd, oled, mini led इत्यादीनां प्रदर्शनमॉड्यूलानां मध्य-पृष्ठ-अन्त-प्रक्रियासु उपयुज्यन्ते, सः क अग्रणी घरेलु आपूर्तिकर्ता। एतेषां परिवर्तनानां अर्थः अस्ति यत् प्रोग्रामर्-जनाः निरन्तरं नूतनानि प्रौद्योगिकीनि शिक्षितुम् अर्हन्ति, विपण्यमागधानां अनुकूलतां प्राप्नुवन्ति, नूतनानि आव्हानानि अवसरानि च अन्वेष्टुम् अर्हन्ति ।

तस्मिन् एव काले दत्तांशतत्त्वानि अपि अङ्कीयजगतोः मूलं जातम् । दूरसंवेदन-उपग्रह-अनुप्रयोगानाम् राष्ट्रीय-इञ्जिनीयरिङ्ग-अनुसन्धान-केन्द्रेण, एयरोस्पेस्-सूचना-नवाचार-संस्थायाः, चीनी-विज्ञान-अकादमी, "एरोस्पेस्-दूर-संवेदन-आँकडा-तत्त्व-मूल्यांकन-सेवा-मञ्चः" प्रारब्धः, यत् आँकडा-तत्त्वानां कृते एकं व्यापकं समाधानं प्रदातुं तथा च आँकडा-तत्त्वान् एकस्य चरणे धकेलितुं शक्नोति द्रुतगतिना विकासः । यथा यथा प्रौद्योगिकी निरन्तरं भग्नं भवति तथा तथा दत्तांशतत्त्वानि अङ्कीयजगत् विकासं निरन्तरं चालयिष्यन्ति।

दिनचर्याम् भङ्ग्य नूतनाः दिशाः अन्वेष्टुम्

अङ्कीययुगे प्रोग्रामर-जनानाम् नूतनक्षेत्राणां नूतनावकाशानां च निरन्तरं अन्वेषणस्य आवश्यकता वर्तते । ते केवलं कोडलेखकाः न सन्ति, अपितु निर्मातारः, विनिर्माणकर्तारः, आव्हानकर्तारः च सन्ति, कोडद्वारा परिवर्तनं कुर्वन्तः भविष्यस्य अनन्तसंभावनानि च निर्मान्ति।

2024-09-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता