लोगो

गुआन लेई मिंग

तकनीकी संचालक |

भारतीय ई-वाणिज्यस्य उदयः : वैश्विककम्पनयः “नवमध्यपूर्वं” आलिंगयन्ति ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु भारतं वैश्विकरूपेण मान्यताप्राप्तं आर्थिकबलं जातम्, तस्य ई-वाणिज्यविपण्यं च प्रफुल्लितं वर्तते । अमेजन-वालमार्ट-योः कार्याणां आधारेण भारतं न केवलं वैश्विककम्पनीनां कृते नूतनान् आपूर्तिकर्तान् अन्वेष्टुं लोकप्रियं स्थानं जातम्, अपितु भविष्यस्य आपूर्तिशृङ्खला-प्रतिरूपेण परिवर्तनस्य प्रतिनिधित्वं करोति |. एतेषां दिग्गजानां विन्यासः भारतीयविपण्ये वैश्विककम्पनीनां कृते विशालान् अवसरान् प्रतिबिम्बयति।

भारतीय ई-वाणिज्य-बाजारः वैश्विक-कम्पनीनां आकर्षणस्य मुख्यकारणं तस्य विशालः सम्भाव्य-उपयोक्तृ-आधारः, द्रुत-आर्थिक-वृद्धि-दरः, सक्रिय-सरकारी-नीति-समर्थनम् च अस्ति अमेजनस्य निवेशस्य उद्देश्यं सहस्राणि लघुनिर्मातृभिः सह निकटसम्बन्धं स्थापयितुं वर्तते, यत्र वस्त्रं, आभूषणं, गृहसाजसज्जा इत्यादीनि विविधानि औद्योगिकशृङ्खलानि सन्ति वालमार्टस्य योजना भारते स्वस्य विपण्यभागस्य विस्तारं कर्तुं अपि च फ्लिप्कार्ट् इत्यत्र निवेशं कृत्वा अधिकाधिकलघुव्यापाराणां ऑनलाइनविक्रयचैनलविस्तारार्थं सहायतां कर्तुं प्रतिबद्धा अस्ति।

अन्तिमेषु वर्षेषु भारतीय-ई-वाणिज्य-विपण्यस्य तीव्रगत्या विकासः अभवत्, येन अनेकेषां घरेलु-विदेशीय-कम्पनीनां निवेशः आकृष्टः अस्ति । अमेजनस्य वैश्विकविक्रयकार्यक्रमेण प्रायः १५०,००० लघुभारतीयनिर्यातकानां कृते प्रायः ८ अरब डॉलरमूल्यानां वस्तूनाम् प्रत्यक्षतया विदेशविपण्येषु विक्रयणं कृतम् अस्ति । अमेजनस्य निवेशः न केवलं भारतस्य ई-वाणिज्य-विपण्यस्य विकासं प्रवर्धयति, अपितु स्थानीय-अर्थव्यवस्थायाः कृते अपि विशालान् अवसरान् आनयति |

तकनीकीदृष्ट्या भारतीय-ई-वाणिज्य-विपण्ये विकासकानां महती माङ्गलिका वर्तते । एतेषु पदस्थानेषु योग्यतां प्राप्तुं विकासकानां विविधप्रोग्रामिंगभाषासु प्रौद्योगिकीषु च निपुणता आवश्यकी भवति । तस्मिन् एव काले भारतसर्वकारः अपि सक्रियरूपेण डिजिटलप्रौद्योगिक्याः प्रचारं कुर्वन् उद्यमिनः प्रासंगिकनीतीः समर्थनं च प्रदाति।

वैश्विकव्यापाराः भारतं स्वस्य आपूर्तिशृङ्खलानां महत्त्वपूर्णं भागं मन्यन्ते, यत् भारतस्य आर्थिकशक्तिं विकासक्षमतां च प्रतिबिम्बयति । यथा यथा भारतीय-ई-वाणिज्य-विपण्यस्य विकासः भवति तथा तथा वयं अस्मिन् "नव-मध्यपूर्वे" अधिकानि वैश्विक-कम्पनयः स्पर्धायां सम्मिलिताः भवामः |.

2024-09-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता