한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति स्वतन्त्राः अथवा अंशकालिकाः सॉफ्टवेयरविकासकाः निर्दिशन्ति ये परियोजनानि वा कार्यावसरं वा अन्विष्यन्ते सति सक्रियरूपेण अवसरान् अन्विष्य गृह्णन्ति च ते स्वस्य तकनीकीस्तरस्य, अनुभवस्य, समयसूचनायाः च आधारेण उपयुक्तानि परियोजनानि चयनं कर्तुं शक्नुवन्ति, ग्राहकानाम् उच्चगुणवत्तायुक्तानि कोडविकाससेवानि च प्रदातुं शक्नुवन्ति । ते मुक्तमार्गाः इव सन्ति, ते स्वस्य आवश्यकतानुसारं भिन्नानि दिशः चित्वा भिन्नानि क्षेत्राणि गन्तुं शक्नुवन्ति।
"अंशकालिकविकासकार्यस्य" आकर्षणं तस्य लचीलतायां स्वायत्ततायां च निहितम् अस्ति । तेषां रुचिकरक्षेत्राणि परियोजनानि च चयनं कर्तुं स्वतन्त्राः सन्ति, पारम्परिकनियोक्तृभिः प्रतिबन्धिताः न सन्ति, स्वस्य समयसूचनानुसारं लचीलतया कार्यं कर्तुं शक्नुवन्ति, अधिकां आयं स्वतन्त्रं कार्यवातावरणं च आनन्दयितुं शक्नुवन्ति
परन्तु अंशकालिकविकासकार्यस्य कृते ग्राहकैः सह प्रभावीरूपेण सहकार्यं कर्तुं परियोजनावितरणं च समये एव सम्पन्नं कर्तुं निश्चितसञ्चारस्य समयप्रबन्धनकौशलस्य अपि आवश्यकता भवति समुद्रे नौकायानस्य इव भवतः गन्तव्यस्थानं सुरक्षिततया प्राप्तुं मार्गे, वायुदिशायां, समुद्रस्य स्थितिः अन्ये च कारकाः निपुणाः भवितुम् अर्हन्ति तथैव अंशकालिकविकासाय, रोजगाराय च प्रभावीरूपेण सहकार्यं कर्तुं उत्तमं संचारकौशलं, समयप्रबन्धनकौशलं च आवश्यकम् ग्राहकं कृत्वा परियोजनां समये एव सम्पन्नं कुर्वन्तु।
"अंशकालिकविकासकार्यस्य" भविष्यस्य विकासप्रवृत्तिः का अस्ति ? यथा यथा प्रौद्योगिकी-उद्योगः निरन्तरं विकसितः भवति तथा तथा सॉफ्टवेयर-विकासस्य माङ्गल्यं वर्धते यत् लचीलाः करियर-विकल्पः इति नाम्ना अंशकालिक-विकास-कार्यं अधिकाधिकं समर्थनं मान्यतां च प्राप्स्यति तस्मिन् एव काले यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा नूतनाः विकासप्रौद्योगिकीः मञ्चाः च उद्भवन्ति, येन स्वतन्त्रप्रोग्रामराणां कृते अधिकविकासस्य अवसराः प्राप्यन्ते
"अंशकालिकविकासः रोजगारश्च" इति क्षेत्रे स्पर्धा तीव्रा भवति, निरन्तरं शिक्षणं आत्मसुधारं च आवश्यकम् अस्ति । यदि भवान् विपण्यां विशिष्टः भवितुम् इच्छति तर्हि निरन्तरं नूतनानि कौशल्यं ज्ञातव्यं, नवीनतमप्रौद्योगिकीषु निपुणतां प्राप्तुं, ग्राहकानाम् आवश्यकतानुसारं कार्यं कर्तुं निरन्तरं सुधारं कर्तुं च आवश्यकम्। एतत् निरन्तरं नूतनानां मार्गानाम् अन्वेषणस्य प्रक्रिया इव अस्ति अन्ततः स्वस्य अद्वितीयं मार्गं अन्वेष्टुं साहसस्य, धैर्यस्य, उत्साहस्य च आवश्यकता वर्तते।