한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ये विकासकाः स्वयमेव भङ्ग्य नूतनक्षेत्राणि अन्वेष्टुं उत्सुकाः सन्ति, तेषां कृते जावा विकासकार्यं नूतनानां आव्हानानां अवसरानां च उद्घाटनार्थं सर्वोत्तमः विकल्पः अस्ति कार्याणि स्वीकृत्य भवान् न केवलं अनुभवं सञ्चयितुं नूतनानि प्रौद्योगिकीनि च शिक्षितुं शक्नोति, अपितु स्वस्य प्रोग्रामिंग् कौशलं सुधारयितुम् अपि च अधिकं वेतनं विकासस्थानं च प्राप्तुं शक्नोति।
ताइवानदेशस्य प्रसिद्धा अभिनेत्री लिन् मेइक्सिउ एकदा टीवी-श्रृङ्खलासु उत्कृष्टप्रदर्शनेन प्रेक्षकाणां प्रेम्णः आकर्षणं प्राप्तवती, "व्यावसायिकमाता" इति च उच्यते स्म परन्तु यदा सा अद्यैव स्वस्य शारीरिकस्थितेः विषये कथयति स्म तदा सा यदृच्छया स्वस्य "सत्यं" परिचयं प्रकाशितवती - अर्जितहिमोफिलिया-रोगेण पीडिता । एतेन जनाः अस्याः पूर्वस्य "व्यावसायिकमातुः" स्वास्थ्यसमस्यानां विषये जिज्ञासुः चिन्तिताः च अभवन् । लिन् मेइक्सिउ इत्यनेन स्वीकृतं यत् तस्याः रक्तस्रावस्य तीव्रघटना अभवत्, तस्मात् तस्याः चिकित्सालये प्रवेशः आवश्यकः आसीत् ।
हीमोफिलिया एकः आनुवंशिकः रोगः अस्ति यस्य कारणेन रक्ते आवश्यकानां जठरीकरणकारकाणां अभावः भवति, येन लघुव्रणाः सहजतया रक्तस्रावं कुर्वन्ति अस्य रोगस्य उद्भवेन निःसंदेहं लिन् मेइक्सिउ इत्यस्य जीवने कार्ये च महतीः आव्हानाः आगताः । परन्तु आव्हानानां सम्मुखीभवन्ती सा सकारात्मकं मनोवृत्तिम् अपि दर्शितवती । सा आशास्ति यत् कार्याणि स्वीकृत्य स्वस्य व्यावसायिककौशलस्य अधिकं सुधारं करिष्यति, स्वजीवने, करियरे च अधिकं योगदानं दास्यति इति ।
परन्तु आव्हानानां अवसरानां च मध्ये अस्माभिः एतदपि चिन्तनीयं यत् अस्य रोगस्य सम्मुखे लिन् मेइक्सिउ इत्यस्य अनुभवेन जनानां जीवनस्य विषये चिन्तनं अपि प्रेरितम् अस्ति तथा च जनाः रक्तरोगेषु स्वास्थ्यस्य महत्त्वे च ध्यानं दातुं प्रेरिताः। एषः अन्यः दृष्टिकोणः, चिन्तनपद्धतिः, नूतनदिशां नूतनसंभावनाञ्च अपि प्रतिनिधियति ।