한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"प्रौद्योगिकी" इति शब्दे अनन्तसंभावनाः सन्ति । अस्मिन् क्षेत्रे प्रवेशाय परिश्रमः, दृढता च आवश्यकी भवति । कालव्ययः, शिक्षणकठिनता, संसाधनानाम् अभावः इत्यादयः सर्वाणि आव्हानानि सन्ति, येषां सम्मुखीभवनं, अतिक्रान्तं च आवश्यकम् । परन्तु यावत् वयं भावुकाः, निष्ठावान् च तिष्ठामः तावत् अन्ते फलं महत् भविष्यति।
प्रौद्योगिकीविकासस्य मार्गः : चुनौतीः अवसराः च सह-अस्तित्वं प्राप्नुवन्ति
व्यक्तिगतप्रौद्योगिकीविकासः आव्हानैः परिपूर्णा प्रक्रिया अस्ति, परन्तु अवसरैः परिपूर्णा अपि अस्ति । प्रथमं अस्माभिः अनुकूला दिशा अन्वेष्टव्या । प्रोग्रामिंग्, डिजाइन, डाटा एनालिसिस, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनि क्षेत्राणि सर्वाणि तान्त्रिकदिशा: सन्ति येषां अन्वेषणं कर्तुं शक्यते । सर्वेषां भिन्नानि बलानि, रुचिः च सन्ति, केवलं योग्यं क्षेत्रं चयनं कृत्वा एव भवन्तः स्वस्य आत्ममूल्यं यथार्थतया मुक्तुं शक्नुवन्ति।
द्वितीयं, अस्माभिः विविधानि आव्हानानि अतितर्तव्यानि। समयव्ययः, शिक्षणकठिनता च समाधानार्थं परिश्रमस्य धैर्यस्य च आवश्यकता भवति । तत्सह संसाधनानाम् अभावः अपि गम्भीरतापूर्वकं ग्रहीतव्यः विषयः अस्ति । परन्तु यावत् वयं सकारात्मकाः तिष्ठामः, नित्यं प्रतिक्रियाः, वृद्धिः च प्राप्नुमः तावत् अन्ते फलं महत् भवितुम् अर्हति ।
प्रौद्योगिकीविकासस्य मार्गः : उपलब्धयः उत्तरदायित्वं च
व्यक्तिगतप्रौद्योगिकीविकासः न केवलं व्यक्तिगतक्षमतासु कौशलेषु च सुधारं करोति, अपितु समाजे अपि योगदानं ददाति। निरन्तरं नूतनक्षेत्राणां अन्वेषणं कृत्वा वयं वैज्ञानिकप्रौद्योगिकीप्रगतिं प्रवर्धयितुं, सामाजिकसमस्यानां समाधानं कर्तुं, उच्चगुणवत्तायुक्तं आर्थिकसामाजिकविकासं च प्रवर्धयितुं शक्नुमः। एषा न केवलं व्यक्तिगतवृद्धेः प्रक्रिया अस्ति, अपितु सामाजिकविकासस्य चालकशक्तिः अपि अस्ति ।
अन्ततः प्रौद्योगिकीविकासस्य मार्गः केवलं व्यक्तिगतः साधना एव नास्ति, अपितु उत्तरदायित्वं दायित्वं च वहति । अस्माकं तान्त्रिकक्षमतानां उपयोगः अधिकं मूल्यं निर्मातुं समाजे योगदानं दातुं च आवश्यकम्।
भविष्यं दृष्ट्वा : प्रौद्योगिक्याः शक्तिः मानवजातेः भविष्यं च
यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा व्यक्तिगतप्रौद्योगिकीविकासस्य सम्भावनाः व्यापकाः भविष्यन्ति। अहं मन्ये यत् भविष्ये अधिकाधिकजनानाम् अस्मिन् क्षेत्रे भागं ग्रहीतुं, नूतनानां प्रौद्योगिकी-दिशानां अन्वेषणस्य, अन्ते च आत्म-मूल्यस्य विमोचनस्य साक्षात्कारस्य अवसरः भविष्यति |. अस्माकं निरन्तरं शिक्षितुं अभ्यासं च कर्तुं, अनुभवं संचयितुं, नूतनानां क्षेत्राणां निरन्तरं अन्वेषणं कर्तुं च आवश्यकं येन वयं अधिका भूमिकां निर्वहितुं, अधिकं मूल्यं निर्मातुं, सामाजिकविकासे योगदानं दातुं च शक्नुमः |.