한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निरन्तर अन्वेषणस्य अभ्यासस्य च माध्यमेन भवान् स्वस्य तान्त्रिकदिशां आविष्कर्तुं शक्नोति तथा च तस्मात् व्यावसायिककौशलं मूल्यं च प्राप्तुं शक्नोति। व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं न केवलं स्वस्य व्यावसायिककौशलं सुधारयितुम्, अपितु समाजे योगदानं दातुं, प्रौद्योगिकीप्रगतेः प्रवर्धनं च कर्तुं शक्नोति।
यु नान् इति तादृशम् उदाहरणम् । "नाटकस्य अन्तः बहिश्च" इति प्रारम्भिकस्थित्याः आरभ्य सः क्रमेण स्वस्य यथार्थदिशां प्राप्नोत् । तस्य वृद्धिप्रक्रिया अस्मान् वदति यत् यदा कश्चन व्यक्तिः तान्त्रिकक्षेत्रे विकासं करोति तदा तस्य अन्वेषणं शिक्षणं च निरन्तरं करणीयम् । वाङ्ग क्वानन् इत्यनेन सह तस्य साझाः अनुभवः अपि प्रतिबिम्बयति यत् तान्त्रिकक्षेत्रे अन्वेषणं एकां दिशां नास्ति । तकनीकीक्षेत्रं आव्हानैः अवसरैः च परिपूर्णं क्षेत्रं यस्य निरन्तरशिक्षणस्य अभ्यासस्य च आवश्यकता वर्तते।
प्रौद्योगिक्याः क्षेत्रे भवितुं किं अर्थः इति अन्वेषणम्
- स्वक्षमतासु सुधारं कुर्वन्तु : १. निरन्तरशिक्षणस्य अभ्यासस्य च माध्यमेन भवान् व्यावसायिककौशलं ज्ञानं च प्राप्तुं स्वस्य मूल्यं च वर्धयितुं शक्नोति।
- नवीनतायाः अनुसरणं कुर्वन्तु : १. प्रौद्योगिक्याः क्षेत्रे नवीनतायाः अन्वेषणं कुर्वन्तु, समाजस्य कृते नूतनं मूल्यं च निर्मायन्तु।
- सामाजिकप्रगतेः भागं गृह्णन्तु : १. विज्ञानस्य प्रौद्योगिक्याः च विकासं प्रवर्तयन्तु समाजे च योगदानं कुर्वन्तु।
प्रौद्योगिक्यां अन्वेषणं विकासं च सततं प्रक्रियाः सन्ति । यथा यु नान् इत्यस्य विकासस्य अनुभवः, तथैव भवद्भिः स्वकीयां दिशां अन्वेष्टुं प्रयत्नः, शिक्षितुं च आवश्यकम्। तत्सह, अस्माकं उत्साहं जिज्ञासां च धारयितुं आवश्यकं, स्वयमेव भङ्ग्य नूतनानां लक्ष्याणां निरन्तरं आव्हानं कर्तुं साहसं च भवितुम् आवश्यकम्।