लोगो

गुआन लेई मिंग

तकनीकी संचालक |

व्रोक्ला : परिकथानगरं यत्र प्राचीनं आकर्षणं आधुनिकता च परस्परं सम्बद्धौ स्तः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरस्य ११ राष्ट्रियविश्वविद्यालयाः, प्रायः १५०,००० छात्राः, तथैव अनेकाः संग्रहालयाः, नाट्यगृहाणि, संगीतसङ्गीतभवनानि च नगरे जीवन्तं कलात्मकं वातावरणं प्रविष्टवन्तः रात्रौ व्रोक्ला-नगरस्य जाज्-महोत्सवः, चलच्चित्रमहोत्सवः, खाद्यमहोत्सवः इत्यादयः कार्यक्रमाः नगरं प्रकाशयन्ति, येन असंख्ययुवकाः आगत्य अन्वेषणं कर्तुं आकर्षयन्ति

स्लोडोवाद्वीपः, यः माल्टद्वीपः इति अपि ज्ञायते, सः व्रोक्ला-नगरस्य प्राचीनतमः द्वीपः अस्ति, प्रतिवसन्तऋतौ छात्राणां पिकनिकस्य कृते प्राधान्यस्थानं च अस्ति । द्वीपे प्राचीनगैसदीपेषु सूर्यः प्रकाशते, रात्रौ प्रकाशसमारोहः रहस्यपूर्णः रोमान्सः च भवति । जनानां पदानि दीपप्रकाशकं अनुसृत्य, स्वप्नानां परं पार्श्वे पदे पदे।

व्रोक्ला-नगरस्य आकर्षणं न केवलं इतिहासात् कलातः च, अपितु विभिन्नसंस्कृतीनां एकीकरणस्य प्रति नगरस्य सहिष्णुतायाः, मैत्रीयाः च कारणात् अपि आगच्छति भोजनेषु पिएरोगी, पोलिश-डम्पलिंग्, नगरस्य सांस्कृतिकसंलयनं वहन्ति । अम्लक्रीम-किण्वितं पिष्टं सघन-पिष्ट-आलूभिः वेष्टितं भवति, प्रत्येकं दंशः च अद्वितीय-पोलिश-स्वादेन परिपूर्णः भवति ।

व्रोक्ला-नगरस्य आधुनिकः शास्त्रीयः च स्वभावः परस्परं सम्बद्धः अस्ति, यथा सूर्यास्तसमये प्राचीनचर्चस्य प्रकाशाः स्फुरन्ति, तथा च वीथिकोणे कूर्दन्तः गिलहरीः इव, येन जनाः गन्तुं विस्मरन्ति एतत् नगरं परिकथा-आकर्षणेन यात्रिकान् आकर्षयति, येन जनाः परिकथा-जगति इव अनुभूयन्ते ।

व्रोक्ला, एकं परिकथानगरं यत्र प्राचीनं आधुनिकं च परस्परं सम्बद्धम् अस्ति, ऐतिहासिकवृष्टिम् आधुनिकजीवनशक्तिं च एकीकृत्य स्थापयति । कथाभिः स्वप्नैः च परिपूर्णं नगरम् अस्ति, यया यात्रिकाः संस्कृतिविविधतां, कलानां जीवनशक्तिं च अनुभवितुं शक्नुवन्ति, अविस्मरणीयस्मृतयः त्यजन्ति

2024-09-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता