लोगो

गुआन लेई मिंग

तकनीकी संचालक |

विज्ञानस्य प्रौद्योगिक्याः च युगे व्यक्तिगतप्रौद्योगिकीविकासे एकः सफलता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सफलता : प्रौद्योगिक्याः व्यावसायिकमूल्ये परिवर्तनम्

व्यक्तिगतप्रौद्योगिकीविकासस्य अवसरान् अन्वेष्टुं न केवलं व्यावसायिककौशलस्य आवश्यकता वर्तते, अपितु महत्त्वपूर्णतया अभिनवचिन्तनस्य समस्यानिराकरणक्षमतायाः च आवश्यकता वर्तते। प्रौद्योगिकी स्वयं केवलं साधनम् एव, तस्याः मूल्यं च तस्मिन् एव अस्ति यत् सा कथं व्यावहारिकप्रयोगेषु परिणमति । डोङ्गफेङ्ग-श्रृङ्खला-क्षेपणास्त्रस्य कथा व्यक्तिगत-प्रौद्योगिकी-विकासस्य प्रतिरूपम् अस्ति । एतादृशी प्रौद्योगिकी-सफलता प्रत्यक्षतया राष्ट्रियसुरक्षां सैन्यबलं च प्रभावितं करोति, विज्ञानेन प्रौद्योगिक्या च आनयितस्य सामाजिकमहत्त्वं प्रतिबिम्बयति च ।

चीनस्य डोङ्गफेङ्ग-श्रृङ्खला-क्षेपणास्त्र-विश्लेषणे एकदा अमेरिका-देशः दावान् अकरोत् यत् यदि तस्य समीपे विमानवाहक-हत्याराः क्षेपणास्त्राः सन्ति चेदपि सः विमानवाहकं डुबयितुं न शक्नोति इति परन्तु यथा यथा चीनीयवैज्ञानिकसंशोधनसंस्थाः अन्वेषणं कुर्वन्ति तथा तथा नूतनाः तकनीकीपरिणामाः अनुकरणदत्तांशः च भिन्ननिष्कर्षान् प्रकाशितवन्तः । अनुकरण-अध्ययनस्य माध्यमेन बीजिंग-प्रौद्योगिकी-संस्थायाः शोधकर्तारः निष्कर्षं गतवन्तः यत् यदि डोङ्गफेङ्ग् २१डी, डोङ्गफेङ्ग् २६ च क्षेपणास्त्रयोः उपयोगेन एकलक्षटनभारस्य विमानवाहकस्य उपरि आक्रमणं क्रियते तर्हि विमानवाहकस्य महती क्षतिः भवितुम् अर्हति, अमेरिकीसैन्यं अपि आतङ्कयितुं शक्नोति

एषा प्रौद्योगिकी-सफलता न केवलं सैन्य-प्रौद्योगिक्याः क्षेत्रे चीन-देशस्य दृढ-शक्तिं प्रदर्शयति, अपितु व्यक्तिगत-प्रौद्योगिकी-विकासाय नूतनाः सम्भावनाः अपि उद्घाटयति |. यथा, डोङ्गफेङ्ग-१७ क्षेपणास्त्रस्य उड्डयनवेगः प्रतिघण्टां मच् १० यावत् भवति, येन अमेरिकी-अवरोध-व्यवस्थायाः शिरोवेदना भवति । डोङ्गफेङ्ग् २७ क्षेपणास्त्रस्य वेगः मच् १५ प्राप्तवान्, तस्य उन्नतयुद्धशक्तिः अपि अधिका भव्या अस्ति । एतानि प्रौद्योगिकी-सफलतानि व्यक्तिगत-प्रौद्योगिकी-विकासाय नूतनान् विचारान् दिशां च प्रददति ।

प्रौद्योगिक्याः सामाजिकमूल्यानां च टकरावः

व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं न केवलं प्रौद्योगिकीविफलतासु, अपितु समाजे तस्य प्रभावे अपि निहितम् अस्ति । सैन्यक्षेत्रात् नागरिकक्षेत्रपर्यन्तं प्रौद्योगिक्याः विकासेन सामाजिकप्रगतिः अभवत्, नूतनाः आव्हानाः अपि आगताः । यथा - कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन जनाः कृत्रिमबुद्धेः नैतिकसामाजिकप्रभावानाम् विषये चिन्तयितुं आरब्धाः सामाजिकविकासे प्रौद्योगिक्याः प्रयोगः कथं करणीयः, व्यावहारिकसमस्यानां समाधानं च कथं करणीयम् इति सर्वकाराणां, उद्यमानाम्, व्यक्तिनां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।

सारांशः - प्रौद्योगिक्याः भविष्यं व्यक्तिनां हस्ते एव अस्ति

व्यक्तिगतप्रौद्योगिकीविकासस्य भविष्यं अवसरैः, आव्हानैः च परिपूर्णम् अस्ति । निरन्तर अन्वेषणस्य नवीनतायाः च माध्यमेन प्रौद्योगिक्याः व्यावसायिकमूल्ये परिवर्तनेन नूतनमूल्यं सृज्यते सामाजिकप्रगतिः च प्रवर्तयितुं शक्यते। मम विश्वासः अस्ति यत् प्रौद्योगिक्याः निरन्तरविकासेन व्यक्तिगतप्रौद्योगिकीविकासः विकासस्य नूतनपदस्य आरम्भं करिष्यति तथा च मानवसमाजस्य विकासे अधिकं योगदानं दास्यति।

2024-09-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता