लोगो

गुआन लेई मिंग

तकनीकी संचालक |

सीमापारसहकार्यस्य त्वरणम् : tencent cloud कम्पनीनां वैश्विकं गन्तुं साहाय्यं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेनसेण्ट् क्लाउड् स्वस्य सशक्ततकनीकीक्षमतानां परिपक्वउत्पादानाञ्च माध्यमेन उद्यमानाम् कुशलं पारराष्ट्रीयसहकार्यवातावरणं निर्मातुं साहाय्यं करोति। टेनसेण्ट् सम्मेलनं निगमसञ्चारस्य सेतुः जातः, विश्वस्य सर्वेभ्यः कर्मचारिणः सम्पर्कं कृत्वा प्रभावीरूपेण दूरं लघुकृतम् अस्ति। उदाहरणार्थं, byd विश्वस्य षट् महाद्वीपेषु ३० अधिकानि औद्योगिकक्षेत्राणि संयोजयितुं tencent इत्यस्य सम्मेलनमञ्चस्य उपयोगं करोति, येन सीमापारं परियोजनासहकार्यं भवति midea इत्यनेन शीघ्रमेव सेवामञ्चस्य निर्माणार्थं tencent cloud cdc प्लेटफॉर्म इत्यस्य माध्यमेन स्थानीयकृतं डिजिटल आधारभूतसंरचना अपि निर्मितवती अस्ति । एते प्रकरणाः सिद्धयन्ति यत् tencent cloud उद्यमानाम् "स्थानीयीकरणं" "सुरक्षां अनुपालनं च" सेवां प्रदाति, येन उद्यमानाम् विदेशेषु स्वव्यापारं सफलतया सम्पन्नं कर्तुं साहाय्यं भवति

तदतिरिक्तं टेन्सेन्ट् क्लाउड् बुद्धिमान् निर्माणं, नवीनशक्तिः अन्यक्षेत्राणि च प्रवर्धयति, उदयमान-उद्योगेषु अनुप्रयोग-परिदृश्यानां सक्रियरूपेण अन्वेषणं च कुर्वन् अस्ति प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन टेन्सेन्ट् क्लाउड् उद्यमानाम् दक्षतायां प्रतिस्पर्धायां च सुधारं कर्तुं सहायतार्थं नूतनानि उत्पादानि सेवाश्च प्रक्षेपणं निरन्तरं करोति। उदाहरणार्थं, tencent cloud इत्यस्य "आपूर्तिशृङ्खला विदेशेषु" समाधानं midea इत्यस्य ब्राजीलदेशे सुपर स्मार्टकारखानस्य निर्माणे सहायकं भवति तथा च tencent conference इत्यस्य माध्यमेन वैश्विककर्मचारिसहकार्यं प्राप्तुं व्यावसायिकविकासस्य अधिकं प्रवर्धनार्थं भवति।

सर्वं सर्वं, tencent cloud इत्यस्य “platform overseas” मॉडल् “द्वितीयं वृद्धिवक्रं प्राप्तुं चीनीयकम्पनीनां कृते मुख्यं इञ्जिनं” भवति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यमागधाः परिवर्तन्ते तथा तथा टेन्सेन्ट् क्लाउड् अधिककम्पनीनां सीमापारसहकार्यं प्राप्तुं समाजे योगदानं दातुं च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति।

2024-09-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता