लोगो

गुआन लेई मिंग

तकनीकी संचालक |

आर्थिक अशान्तिः श्रमबाजारस्य रस्साकशी तथा महङ्गानि छाया

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्लेषकाः सितम्बरमासे फेडरल् रिजर्वद्वारा आसन्नव्याजदरसमायोजनस्य पूर्वानुमानं कुर्वन्ति, सम्भवतः लघुवृद्धेः मार्गस्य अनुसरणं कृत्वा, सम्भवतः ५० आधारबिन्दुनाम्। एषा प्रत्याशा सम्भाव्य-आर्थिक-मन्दी-सम्बद्धानां वर्धमान-चिन्तानां प्रतिबिम्बं करोति । तथापि अस्याः कथायाः केवलं मौद्रिकनीतिसमायोजनात् अधिकं किमपि अस्ति । गतमासे प्रकाशिताः गैर-कृषि-वेतनसूची-आँकडाः श्रम-बाजारस्य कृते आशायाः झलकं प्रदत्तवन्तः, फेडरल् रिजर्वस्य प्रक्षेपवक्रस्य विषये च बहसः प्रवृत्ताः।

एकः परिदृश्यः सूचयति यत् ९ व्याजदरसमायोजनस्य सीमा ५० आधारबिन्दुषु भवितुं शक्यते, यत् निरन्तरं श्रमविपण्यदबावस्य आधारेण तथा च कोरमहङ्गानि क्रमिकनियन्त्रणस्य आधारेण भवति इयं अपेक्षा प्रचलितभावनायाः सह सङ्गता भवति, यत् फेडस्य सावधानपद्धत्या, अधिकं कठिनीकरणं परिहरितुं इच्छा च चालिता अस्ति। परन्तु एषः सुकुमारः संतुलनः आव्हानैः विना नास्ति । यदि गैर-कृषि-वेतनसूची रोजगारस्तरस्य अपेक्षितापेक्षया अधिकं प्रबलं वृद्धिं प्रकाशयति तर्हि तत् व्याजदरसमायोजनस्य विषये अधिकं आक्रामकं वृत्तिं प्रति विपण्यं धकेलितुं शक्नोति।

अनिश्चितता दरक्षेत्रात् परं विस्तृता अस्ति; आर्थिककथायाः स्वरूपनिर्माणे विपण्यभावना एव महत्त्वपूर्णां भूमिकां निर्वहति । सम्भाव्यमन्दीजोखिमैः वैश्विक-आर्थिकदृष्टिकोणस्य विषये वर्धमानचिन्ताभिः च चालितः जोखिमविमुखतायाः उदयः निराशावादस्य भावनां प्रेरयति निवेशकाः आगामिषु आँकडाविमोचनेषु सावधानीपूर्वकं प्रतिक्रियां दातुं सज्जाः सन्ति, महत्त्वपूर्णनिवेशानां प्रतिबद्धतां कर्तुं पूर्वं अमेरिकी आर्थिकवृद्धेः दिशायाः स्पष्टतायाः प्रतीक्षां कुर्वन्ति।

वेतन-कार्य-महङ्गानि, नीतिनिर्णयानां मध्ये एतत् जटिलं नृत्यं अमेरिकी-अर्थव्यवस्थायाः वैश्विक-विपण्यस्य च कृते अपारं महत्त्वं धारयति । अस्य गतिशीलसन्तुलनस्य परिणामः अमेरिकनश्रमविपण्यस्य प्रक्षेपवक्रं आकारयिष्यति, वेतनस्तरात् उपभोक्तृव्ययप्रतिमानपर्यन्तं सर्वं प्रभावितं करिष्यति

2024-09-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता